Narayaneeyam Dasakam 27 – nārāyaṇīyaṁ saptaviṁśadaśakam


nārāyaṇīyaṁ saptaviṁśadaśakam (27) – kṣīrābdhimathanaṁ tathā kūrmāvatāram

durvāsāssuravanitā:’:’ptadivyamālyaṁ
śakrāya svayamupadāya tatra bhūyaḥ |
nāgēndrapratimr̥ditē śaśāpa śakraṁ
kā kṣāntistvaditaradēvatāṁśajānām || 27-1 ||

śāpēna prathitajarē:’tha nirjarēndrē
dēvēṣvapyasurajitēṣu niṣprabhēṣu |
śarvādyāḥ kamalajamētya sarvadēvā
nirvāṇaprabhava samaṁ bhavantamāpuḥ || 27-2 ||

brahmādyaiḥ stutamahimā ciraṁ tadānīṁ
prāduṣṣanvarada puraḥ parēṇa dhāmnā |
hē dēvā ditijakulairvidhāya sandhiṁ
pīyūṣaṁ parimathatēti paryaśāstvam || 27-3 ||

sandhānaṁ kr̥tavati dānavaiḥ suraughē
manthānaṁ nayati madēna mandarādrim |
bhraṣṭē:’sminbadaramivōdvahankhagēndrē
sadyastvaṁ vinihitavān payaḥpayōdhau || 27-4 ||

ādhāya drutamatha vāsukiṁ varatrāṁ
pāthōdhau vinihitasarvabījajālē |
prārabdhē mathanavidhau surāsuraistai-
rvyājāttvaṁ bhujagamukhē:’karōssurārīn || 27-5 ||

kṣubdhādrau kṣubhitajalōdarē tadānīṁ
dugdhābdhau gurutarabhāratō nimagnē |
dēvēṣu vyathitatamēṣu tatpriyaiṣī
prāṇaiṣīḥ kamaṭhatanuṁ kaṭhōrapr̥ṣṭhām || 27-6 ||

vajrātisthiratarakarparēṇa viṣṇō
vistārātparigatalakṣayōjanēna |
aṁbhōdhēḥ kuharagatēna varṣmaṇā tvaṁ
nirmagnaṁ kṣitidharanāthamunninētha || 27-7 ||

unmagnē jhaṭiti tadā dharādharēndrē
nirmēthurdr̥ḍhamiha sammadēna sarvē |
āviśya dvitayagaṇē:’pi sarparājē
vaivaśyaṁ pariśamayannavīvr̥dhastān || 27-8 ||

uddāmabhramaṇajavōnnamadgirīndra-
nyastaikasthiratarahastapaṅkajaṁ tvām |
abhrāntē vidhigiriśādayaḥ pramōdā-
dudbhrāntā nunuvurupāttapuṣpavarṣāḥ || 27-9 ||

daityaughē bhujagamukhānilēna taptē
tēnaiva tridaśakulē:’pi kiñcidārtē |
kāruṇyāttava kila dēva vārivāhāḥ
prāvarṣannamaragaṇānna daityasaṅghān || 27-10 ||

udbhrāmyadbahutiminakracakravālē
tatrābdhau ciramathitē:’pi nirvikārē |
ēkastvaṁ karayugakr̥ṣṭasarparājaḥ
saṁrājan pavanapurēśa pāhi rōgāt || 27-11 ||

iti saptaviṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed