Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaḍviṁśadaśakam (26) – gajēndramōkṣam
indradyumnaḥ pāṇḍyakhaṇḍādhirāja-
stvadbhaktātmā candanādrau kadācit |
tvatsēvāyāṁ magnadhīrālulōkē
naivāgastyaṁ prāptamātithyakāmam || 26-1 ||
kuṁbhōdbhūtiḥ saṁbhr̥takrōdhabhāraḥ
stabdhātmā tvaṁ hastibhūyaṁ bhajēti |
śaptvāthainaṁ pratyagātsō:’pi lēbhē
hastīndratvaṁ tvatsmr̥tivyaktidhanyam || 26-2 ||
dugdhāṁbhōdhērmadhyabhāji trikūṭē
krīḍan śailē yūthapō:’yaṁ vaśābhiḥ |
sarvānjantūnatyavartiṣṭa śaktyā
tvadbhaktānāṁ kutra nōtkarṣalābhaḥ || 26-3 ||
svēna sthēmnā divyadēhatvaśaktyā
sō:’yaṁ khēdānaprajānan kadācit |
śailaprāntē gharmatāntaḥ sarasyāṁ
yūthaissārdhaṁ tvatpraṇunnō:’bhirēmē || 26-4 ||
hūhūstāvaddēvalasyāpi śāpat-
grāhībhūtastajjalē vartamānaḥ |
jagrāhainaṁ hastinaṁ pādadēśē
śāntyarthaṁ hi śrāntidō:’si svakānām || 26-5 ||
tvatsēvāyā vaibhavāddurnirōdhaṁ
yuddhyantaṁ taṁ vatsarāṇāṁ sahasram |
prāptē kālē tvatpadaikāgryasiddhyai
nakrākrāntaṁ hastivaryaṁ vyadhāstvam || 26-6 ||
ārtivyaktaprāktanajñānabhaktiḥ
śuṇḍōtkṣiptaiḥ puṇḍarīkaiḥ samarcan |
pūrvābhyastaṁ nirviśēṣātmaniṣṭhaṁ
stōtraṁ śrēṣṭhaṁ sō:’nvagādītparātman || 26-7 ||
śrutvā stōtraṁ nirguṇasthaṁ samastaṁ
brahmēśādyairnāhamityaprayātē |
sarvātmā tvaṁ bhūrikāruṇyavēgāt
tārkṣyārūḍhaḥ prēkṣitō:’bhūḥ purastāt || 26-8 ||
hastīndraṁ taṁ hastapadmēna dhr̥tvā
cakrēṇa tvaṁ nakravaryaṁ vyadārīḥ |
gandharvē:’sminmuktaśāpē sa hastī
tvatsārūpyaṁ prāpya dēdīpyatē sma || 26-9 ||
ētadvr̥ttaṁ tvāṁ ca māṁ ca pragē yō
gāyētsō:’yaṁ bhūyasē śrēyasē syāt |
ityuktvainaṁ tēna sārdhaṁ gatastvaṁ
dhiṣṇyaṁ viṣṇō pāhi vātālayēśa || 26-10 ||
iti ṣaḍviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.