Narayaneeyam Dasakam 25 – nārāyaṇīyaṁ pañcaviṁśadaśakam


nārāyaṇīyaṁ pañcaviṁśadaśakam (25) – narasiṁhāvatāram

staṁbhē ghaṭṭayatō hiraṇyakaśipōḥ karṇau samācūrṇaya-
nnāghūrṇajjagadaṇḍakuṇḍakuharō ghōrastavābhūdravaḥ |
śrutvā yaṁ kila daityarājahr̥dayē pūrvaṁ kadāpyaśrutaṁ
kampaḥ kaścana sampapāta calitō:’pyaṁbhōjabhūrviṣṭarāt || 25-1 ||

daityē dikṣu visr̥ṣṭacakṣuṣi mahāsaṁraṁbhiṇi staṁbhataḥ
saṁbhūtaṁ na mr̥gātmakaṁ na manujākāraṁ vapustē vibhō |
kiṁ kiṁ bhīṣaṇamētadadbhutamiti vyudbhrāntacittē:’surē
visphūrjaddhavalōgrarōmavikasadvarṣmā samājr̥ṁbhathāḥ || 25-2 ||

taptasvarṇasavarṇaghūrṇadatirūkṣākṣaṁ saṭākēsara-
prōtkampapranikuṁbitāṁbaramahō jīyāttavēdaṁ vapuḥ |
vyāttavyāptamahādarīsakhamukhaṁ khaḍgōgravalganmahā-
jihvānirgamadr̥śyamānasumahādaṁṣṭrāyugōḍḍāmaram || 25-3 ||

utsarpadvalibhaṅgabhīṣaṇahanuṁ hrasvasthavīyastara-
grīvaṁ pīvaradōśśatōdgatanakhakrūrāṁśudūrōlbaṇam |
vyōmōllaṅghi ghanāghanōpamaghanapradhvānanirdhāvita-
spardhāluprakaraṁ namāmi bhavatastannārasiṁhaṁ vapuḥ || 25-4 ||

nūnaṁ viṣṇurayaṁ nihanmyamumiti bhrāmyadgadābhīṣaṇaṁ
daityēndraṁ samupādravantamadhr̥thā dōrbhyāṁ pr̥thubhyāmamum |
vīrō nirgalitō:’tha khaḍgaphalakē gr̥hṇanvicitraśramān
vyāvr̥ṇvanpunarāpapāta bhuvanagrāsōdyataṁ tvāmahō || 25-5 ||

bhrāmyantaṁ ditijādhamaṁ punarapi prōdgr̥hya dōrbhyāṁ javāt
dvārē:’thōruyugē nipātya nakharānvyutkhāya vakṣōbhuvi |
nirbhindannadhigarbhanirbharagaladraktāṁbu baddhōtsavaṁ
pāyaṁ pāyamudairayō bahujagatsaṁhārisiṁhāravān || 25-6 ||

tyaktvā taṁ hatamāśu raktalaharīsiktōnnamadvarṣmaṇi
pratyutpatya samastadaityapaṭalīṁ cākhādyamānē tvayi | [** cāsvādyamānē **]
bhrāmyadbhūmi vikampitāṁbudhikulaṁ vyālōlaśailōtkaraṁ
prōtsarpatkhacaraṁ carācaramahō duḥsthāmavasthāṁ dadhau || 25-7 ||

tāvanmāṁsavapākarālavapuṣaṁ ghōrāntramālādharaṁ
tvāṁ madhyēsabhamiddharōṣamuṣitaṁ durvāragurvāravam |
abhyētuṁ na śaśāka kō:’pi bhuvanē dūrē sthitā bhīravaḥ
sarvē śarvaviriñcavāsavamukhāḥ pratyēkamastōṣata || 25-8 ||

bhūyō:’pyakṣatarōṣadhāmni bhavati brahmājñayā bālakē
prahlādē padayōrnamatyapabhayē kāruṇyabhārākulaḥ |
śāntastvaṁ karamasya mūrdhni samadhāḥ stōtrairathōdgāyata-
stasyākāmadhiyō:’pi tēnitha varaṁ lōkāya cānugraham || 25-9 ||

ēvaṁ nāṭitaraudracēṣṭita vibhō śrītāpanīyābhidha-
śrutyantasphuṭagītasarvamahimannatyantaśuddhākr̥tē |
tattādr̥ṅnikhilōttaraṁ punarahō kastvāṁ parō laṅghayēt
prahlādapriya hē marutpurapatē sarvāmayātpāhi mām || 25-10 ||

iti pañcaviṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed