Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ triṁśadaśakam (30) – vāmanāvatāram
śakrēṇa saṁyati hatō:’pi balirmahātmā
śukrēṇa jīvitatanuḥ kratuvardhitōṣmā |
vikrāntimān bhayanilīnasurāṁ trilōkīṁ
cakrē vaśē sa tava cakramukhādabhītaḥ || 30-1 ||
putrārtidarśanavaśādaditirviṣaṇṇā
taṁ kāśyapaṁ nijapatiṁ śaraṇaṁ prapannā |
tvatpūjanaṁ taduditaṁ hi payōvratākhyaṁ
sā dvādaśāhamacarattvayi bhaktipūrṇā || 30-2 ||
tasyāvadhau tvayi nilīnamatēramuṣyāḥ
śyāmaścaturbhujavapuḥ svayamāvirāsīḥ |
namrāṁ ca tāmiha bhavattanayō bhavēyaṁ
gōpyaṁ madīkṣaṇamiti pralapannayāsīḥ || 30-3 ||
tvaṁ kāśyapē tapasi sannidadhattadānīṁ
prāptō:’si garbhamaditēḥ praṇutō vidhātrā |
prāsūta ca prakaṭavaiṣṇavadivyarūpaṁ
sā dvādaśīśravaṇapuṇyadinē bhavantam || 30-4 ||
puṇyāśramaṁ tamabhivarṣati puṣpavarṣai-
rharṣākulē suragaṇē kr̥tatūryaghōṣē |
baddhvāñjaliṁ jaya jayēti nutaḥ pitr̥bhyāṁ
tvaṁ tatkṣaṇē paṭutamaṁ vaṭurūpamādhāḥ || 30-5 ||
tāvatprajāpatimukhairupanīya mauñjī-
daṇḍājinākṣavalayādibhirarcyamānaḥ |
dēdīpyamānavapurīśa kr̥tāgnikārya-
stvaṁ prāsthithā baligr̥haṁ prakr̥tāśvamēdham || 30-6 ||
gātrēṇa bhāvimahimōcitagauravaṁ prā-
gvyāvr̥ṇvatēva dharaṇīṁ calayannayāsīḥ |
chatraṁ parōṣmatiraṇārthamivādadhānō
daṇḍaṁ ca dānavajanēṣviva sannidhātum || 30-7 ||
tāṁ narmadōttarataṭē hayamēdhaśālā-
māsēduṣi tvayi rucā tava ruddhanētraiḥ |
bhāsvānkimēṣa dahanō nu sanatkumārō
yōgī nu kō:’yamiti śukramukhaiḥ śaśaṅkē || 30-8 ||
ānītamāśu bhr̥gubhirmahasābhibhūtai-
stvāṁ ramyarūpamasuraḥ pulakāvr̥tāṅgaḥ
bhaktyā samētya sukr̥tī pariṇijya pādau
tattōyamanvadhr̥ta mūrdhani tīrthatīrtham || 30-9 ||
prahlādavaṁśajatayā kratubhirdvijēṣu
viśvāsatō nu tadidaṁ ditijō:’pi lēbhē |
yattē padāṁbu giriśasya śirōbhilālyaṁ
sa tvaṁ vibhō gurupurālaya pālayēthāḥ || 30-10 ||
iti triṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.