Narayaneeyam Dasakam 30 – nārāyaṇīyaṁ triṁśadaśakam


nārāyaṇīyaṁ triṁśadaśakam (30) – vāmanāvatāram

śakrēṇa saṁyati hatō:’pi balirmahātmā
śukrēṇa jīvitatanuḥ kratuvardhitōṣmā |
vikrāntimān bhayanilīnasurāṁ trilōkīṁ
cakrē vaśē sa tava cakramukhādabhītaḥ || 30-1 ||

putrārtidarśanavaśādaditirviṣaṇṇā
taṁ kāśyapaṁ nijapatiṁ śaraṇaṁ prapannā |
tvatpūjanaṁ taduditaṁ hi payōvratākhyaṁ
sā dvādaśāhamacarattvayi bhaktipūrṇā || 30-2 ||

tasyāvadhau tvayi nilīnamatēramuṣyāḥ
śyāmaścaturbhujavapuḥ svayamāvirāsīḥ |
namrāṁ ca tāmiha bhavattanayō bhavēyaṁ
gōpyaṁ madīkṣaṇamiti pralapannayāsīḥ || 30-3 ||

tvaṁ kāśyapē tapasi sannidadhattadānīṁ
prāptō:’si garbhamaditēḥ praṇutō vidhātrā |
prāsūta ca prakaṭavaiṣṇavadivyarūpaṁ
sā dvādaśīśravaṇapuṇyadinē bhavantam || 30-4 ||

puṇyāśramaṁ tamabhivarṣati puṣpavarṣai-
rharṣākulē suragaṇē kr̥tatūryaghōṣē |
baddhvāñjaliṁ jaya jayēti nutaḥ pitr̥bhyāṁ
tvaṁ tatkṣaṇē paṭutamaṁ vaṭurūpamādhāḥ || 30-5 ||

tāvatprajāpatimukhairupanīya mauñjī-
daṇḍājinākṣavalayādibhirarcyamānaḥ |
dēdīpyamānavapurīśa kr̥tāgnikārya-
stvaṁ prāsthithā baligr̥haṁ prakr̥tāśvamēdham || 30-6 ||

gātrēṇa bhāvimahimōcitagauravaṁ prā-
gvyāvr̥ṇvatēva dharaṇīṁ calayannayāsīḥ |
chatraṁ parōṣmatiraṇārthamivādadhānō
daṇḍaṁ ca dānavajanēṣviva sannidhātum || 30-7 ||

tāṁ narmadōttarataṭē hayamēdhaśālā-
māsēduṣi tvayi rucā tava ruddhanētraiḥ |
bhāsvānkimēṣa dahanō nu sanatkumārō
yōgī nu kō:’yamiti śukramukhaiḥ śaśaṅkē || 30-8 ||

ānītamāśu bhr̥gubhirmahasābhibhūtai-
stvāṁ ramyarūpamasuraḥ pulakāvr̥tāṅgaḥ
bhaktyā samētya sukr̥tī pariṇijya pādau
tattōyamanvadhr̥ta mūrdhani tīrthatīrtham || 30-9 ||

prahlādavaṁśajatayā kratubhirdvijēṣu
viśvāsatō nu tadidaṁ ditijō:’pi lēbhē |
yattē padāṁbu giriśasya śirōbhilālyaṁ
sa tvaṁ vibhō gurupurālaya pālayēthāḥ || 30-10 ||

iti triṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed