Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkatriṁśadaśakam (31) – balidarpaharaṇam
prītyā daityastava tanumahaḥprēkṣaṇātsarvathā:’pi
tvāmārādhyannajita racayannañjaliṁ sañjagāda |
mattaḥ kiṁ tē samabhilaṣitaṁ viprasūnō vada tvaṁ
vittaṁ bhaktaṁ bhavanamavanīṁ vāpi sarvaṁ pradāsyē || 31-1 ||
[** pāṭhabhēdaḥ – vyaktaṁ bhaktaṁ bhuvanamavanīṁ **]
tāmakṣīṇāṁ baligiramupākarṇya kāruṇyapūrṇō:’-
pyasyōtsēkaṁ śamayitumanā daityavaṁśaṁ praśaṁsan |
bhūmiṁ pādatrayaparimitāṁ prārthayāmāsitha tvaṁ
sarvaṁ dēhīti tu nigaditē kasya hāsyaṁ na vā syāt || 31-2 ||
viśvēśaṁ māṁ tripadamiha kiṁ yācasē bāliśastvaṁ
sarvāṁ bhūmiṁ vr̥ṇu kimamunētyālapattvāṁ sa dr̥pyan |
yasmāddarpāttripadaparipūrtyakṣamaḥ kṣēpavādān
bandhaṁ cāsāvagamadatadarhō:’pi gāḍhōpaśāntyai || 31-3 ||
pādatrayyā yadi na muditō viṣṭapairnāpi tuṣyē-
dityuktē:’sminvarada bhavatē dātukāmē:’tha tōyam |
daityācāryastava khalu parīkṣārthinaḥ prēraṇāttaṁ
mā mā dēyaṁ harirayamiti vyaktamēvābabhāṣē || 31-4 ||
yācatyēvaṁ yadi sa bhagavānpūrṇakāmō:’smi sō:’haṁ
dāsyāmyēva sthiramiti vadan kāvyaśaptō:’pi daityaḥ |
vindhyāvalyā nijadayitayā dattapādyāya tubhyaṁ
citraṁ citraṁ sakalamapi sa prārpayattōyapūrvam || 31-5 ||
nissandēhaṁ ditikulapatau tvayyaśēṣārpaṇaṁ tad-
vyātanvānē mumucurr̥ṣayaḥ sāmarāḥ puṣpavarṣam |
divyaṁ rūpaṁ tava ca tadidaṁ paśyatāṁ viśvabhājā-
muccairuccairavr̥dhadavadhīkr̥tya viśvāṇḍabhāṇḍam || 31-6 ||
tvatpādāgraṁ nijapadagataṁ puṇḍarīkōdbhavō:’sau
kuṇḍītōyairasicadapunādyajjalaṁ viśvalōkān |
harṣōtkarṣātsubahu nanr̥tē khēcarairutsavē:’smin
bhērīṁ nighnan bhuvanamacarajjāṁbavān bhaktiśālī || 31-7 ||
tāvaddaityāstvanumatimr̥tē bharturārabdhayuddhā
dēvōpētairbhavadanucaraissaṅgatā bhaṅgamāpan |
kālātmāyaṁ vasati puratō yadvaśātprāgjitāḥ smaḥ
kiṁ vō yuddhairiti baligirā tē:’tha pātālamāpuḥ || 31-8 ||
pāśairbaddhaṁ patagapatinā daityamuccairavādī-
stārtīyīkaṁ diśa mama padaṁ kiṁ na viśvēśvarō:’si |
pādaṁ mūrdhni praṇaya bhagavannityakampaṁ vadantaṁ
prahlādastaṁ svayamupagatō mānayannastavīttvām || 31-9 ||
darpōcchittyai vihitamakhilaṁ daitya siddhō:’si puṇyai-
rlōkastē:’stu tridivavijayī vāsavatvaṁ ca paścāt |
matsāyujyaṁ bhaja ca punarityanvagr̥hṇā baliṁ taṁ
vipraissantānitamakhavaraḥ pāhi vātālayēśa || 31-10 ||
iti ēkatriṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.