Narayaneeyam Dasakam 31 – nārāyaṇīyaṁ ēkatriṁśadaśakam


nārāyaṇīyaṁ ēkatriṁśadaśakam (31) – balidarpaharaṇam

prītyā daityastava tanumahaḥprēkṣaṇātsarvathā:’pi
tvāmārādhyannajita racayannañjaliṁ sañjagāda |
mattaḥ kiṁ tē samabhilaṣitaṁ viprasūnō vada tvaṁ
vittaṁ bhaktaṁ bhavanamavanīṁ vāpi sarvaṁ pradāsyē || 31-1 ||
[** pāṭhabhēdaḥ – vyaktaṁ bhaktaṁ bhuvanamavanīṁ **]

tāmakṣīṇāṁ baligiramupākarṇya kāruṇyapūrṇō:’-
pyasyōtsēkaṁ śamayitumanā daityavaṁśaṁ praśaṁsan |
bhūmiṁ pādatrayaparimitāṁ prārthayāmāsitha tvaṁ
sarvaṁ dēhīti tu nigaditē kasya hāsyaṁ na vā syāt || 31-2 ||

viśvēśaṁ māṁ tripadamiha kiṁ yācasē bāliśastvaṁ
sarvāṁ bhūmiṁ vr̥ṇu kimamunētyālapattvāṁ sa dr̥pyan |
yasmāddarpāttripadaparipūrtyakṣamaḥ kṣēpavādān
bandhaṁ cāsāvagamadatadarhō:’pi gāḍhōpaśāntyai || 31-3 ||

pādatrayyā yadi na muditō viṣṭapairnāpi tuṣyē-
dityuktē:’sminvarada bhavatē dātukāmē:’tha tōyam |
daityācāryastava khalu parīkṣārthinaḥ prēraṇāttaṁ
mā mā dēyaṁ harirayamiti vyaktamēvābabhāṣē || 31-4 ||

yācatyēvaṁ yadi sa bhagavānpūrṇakāmō:’smi sō:’haṁ
dāsyāmyēva sthiramiti vadan kāvyaśaptō:’pi daityaḥ |
vindhyāvalyā nijadayitayā dattapādyāya tubhyaṁ
citraṁ citraṁ sakalamapi sa prārpayattōyapūrvam || 31-5 ||

nissandēhaṁ ditikulapatau tvayyaśēṣārpaṇaṁ tad-
vyātanvānē mumucurr̥ṣayaḥ sāmarāḥ puṣpavarṣam |
divyaṁ rūpaṁ tava ca tadidaṁ paśyatāṁ viśvabhājā-
muccairuccairavr̥dhadavadhīkr̥tya viśvāṇḍabhāṇḍam || 31-6 ||

tvatpādāgraṁ nijapadagataṁ puṇḍarīkōdbhavō:’sau
kuṇḍītōyairasicadapunādyajjalaṁ viśvalōkān |
harṣōtkarṣātsubahu nanr̥tē khēcarairutsavē:’smin
bhērīṁ nighnan bhuvanamacarajjāṁbavān bhaktiśālī || 31-7 ||

tāvaddaityāstvanumatimr̥tē bharturārabdhayuddhā
dēvōpētairbhavadanucaraissaṅgatā bhaṅgamāpan |
kālātmāyaṁ vasati puratō yadvaśātprāgjitāḥ smaḥ
kiṁ vō yuddhairiti baligirā tē:’tha pātālamāpuḥ || 31-8 ||

pāśairbaddhaṁ patagapatinā daityamuccairavādī-
stārtīyīkaṁ diśa mama padaṁ kiṁ na viśvēśvarō:’si |
pādaṁ mūrdhni praṇaya bhagavannityakampaṁ vadantaṁ
prahlādastaṁ svayamupagatō mānayannastavīttvām || 31-9 ||

darpōcchittyai vihitamakhilaṁ daitya siddhō:’si puṇyai-
rlōkastē:’stu tridivavijayī vāsavatvaṁ ca paścāt |
matsāyujyaṁ bhaja ca punarityanvagr̥hṇā baliṁ taṁ
vipraissantānitamakhavaraḥ pāhi vātālayēśa || 31-10 ||

iti ēkatriṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed