Narayaneeyam Dasakam 32 – nārāyaṇīyaṁ dvātriṁśadaśakam


nārāyaṇīyaṁ dvātriṁśadaśakam (32) matsyāvatāram

purā hayagrīvamahāsurēṇa ṣaṣṭhāntarāntōdyadakāṇḍakalpē |
nidrōnmukhabrahmamukhāddhr̥tēṣu vēdēṣvadhitsaḥ kila matsyarūpam || 32-1 ||

satyavratasya dramilādhibharturnadījalē tarpayatastadānīm |
karāñjalau sañjvalitākr̥tistvamadr̥śyathāḥ kaścana bālamīnaḥ || 32-2 ||

kṣiptaṁ jalē tvāṁ cakitaṁ vilōkya ninyē:’ṁbupātrēṇa muniḥ svagēham |
svalpairahōbhiḥ kalaśīṁ ca kūpaṁ vāpīṁ saraścānaśiṣē vibhō tvam || 32-3 ||

yōgaprabhāvādbhavadājñayaiva nītastatastvaṁ muninā payōdhim |
pr̥ṣṭō:’munā kalpadidr̥kṣumēnaṁ saptāhamāsvēti vadannayāsīḥ || 32-4 ||

prāptē tvaduktē:’hani vāridhārāpariplutē bhūmitalē munīndraḥ |
saptarṣibhiḥ sārdhamapāravāriṇyudghūrṇamānaḥ śaraṇaṁ yayau tvām || 32-5 ||

dharāṁ tvadādēśakarīmavāptāṁ naurūpiṇīmāruruhustadā tē |
tatkampakamprēṣu ca tēṣu bhūyastvamaṁbudhērāvirabhūrmahīyān || 32-6 ||

jhaṣākr̥tiṁ yōjanalakṣadīrghāṁ dadhānamuccaistaratējasaṁ tvām |
nirīkṣya tuṣṭā munayastvaduktyā tvattuṅgaśr̥ṅgē taraṇiṁ babandhuḥ || 32-7 ||

ākr̥ṣṭanaukō munimaṇḍalāya pradarśayanviśvajagadvibhāgān |
saṁstūyamānō nr̥varēṇa tēna jñānaṁ paraṁ cōpadiśannacārīḥ || 32-8 ||

kalpāvadhau saptamunīnpurōvatprasthāpya satyavratabhūmipaṁ tam |
vaivasvatākhyaṁ manumādadhānaḥ krōdhāddhayagrīvamabhidrutō:’bhūḥ || 32-9 ||

svatuṅgaśr̥ṅgakṣatavakṣasaṁ taṁ nipātya daityaṁ nigamāngr̥hītvā |
viriñcayē prītahr̥dē dadānaḥ prabhañjanāgārapatē prapāyāḥ || 32-10 ||

iti dvātriṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed