Narayaneeyam Dasakam 33 – nārāyaṇīyaṁ trayastriṁśadaśakam


nārāyaṇīyaṁ trayastriṁśadaśakam (33) – aṁbarīṣacaritam

vaivasvatākhyamanuputranabhāgajāta-
nābhāganāmakanarēndrasutō:’ṁbarīṣaḥ |
saptārṇavāvr̥tamahīdayitō:’pi rēmē
tvatsaṅgiṣu tvayi ca magnamanāssadaiva || 33-1 ||

tvatprītayē sakalamēva vitanvatō:’sya
bhaktyaiva dēva nacirādabhr̥thāḥ prasādam |
yēnāsya yācanamr̥tē:’pyabhirakṣaṇārthaṁ
cakraṁ bhavānpravitatāra sahasradhāram || 33-2 ||

sa dvādaśīvratamathō bhavadarcanārthaṁ
varṣaṁ dadhau madhuvanē yamunōpakaṇṭhē |
patnyā samaṁ sumanasā mahatīṁ vitanvan
pūjāṁ dvijēṣu visr̥janpaśuṣaṣṭikōṭim || 33-3 ||

tatrātha pāraṇadinē bhavadarcanāntē
durvāsasā:’sya muninā bhavanaṁ prapēdē |
bhōktuṁ vr̥taścasa nr̥pēṇa parārtiśīlō
mandaṁ jagāma yamunāṁ niyamānvidhāsyan || 33-4 ||

rājñātha pāraṇamuhūrtasamāptikhēdā-
dvāraiva pāraṇamakāri bhavatparēṇa |
prāptō munistadatha divyadr̥śā vijānan
kṣipyan krudhōddhr̥tajaṭō vitatāna kr̥tyām || 33-5 ||

kr̥tyāṁ ca tāmasidharāṁ bhuvanaṁ dahantī-
magrē:’bhivīkṣyanr̥patirna padāccakampē |
tvadbhaktabādhamabhivīkṣya sudarśanaṁ tē
kr̥tyānalaṁ śalabhayanmunimanvadhāvīt || 33-6 ||

dhāvannaśēṣabhuvanēṣu bhiyā sa paśyan
viśvatra cakramapi tē gatavānviriñcam |
kaḥ kālacakramatilaṅghayatītyapāstaḥ
śarvaṁ yayau sa ca bhavantamavandataiva || 33-7 ||

bhūyō bhavannilayamētya muniṁ namantaṁ
prōcē bhavānahamr̥ṣē nanu bhaktadāsaḥ |
jñānaṁ tapaśca vinayānvitamēva mānyaṁ
yāhyaṁbarīṣapadamēva bhajēti bhūman || 33-8 ||

tāvatsamētya muninā sa gr̥hītapādō
rājā:’pasr̥tya bhavadastramasāvanauṣīt |
cakrē gatē muniradādakhilāśiṣō:’smai
tvadbhaktimāgasi kr̥tē:’pi kr̥pāṁ ca śaṁsan || 33-9 ||

rājā pratīkṣya munimēkasamāmanāśvān
saṁbhōjya sādhu tamr̥ṣiṁ visr̥janprasannam |
bhuktvā svayaṁ tvayi tatō:’pi dr̥ḍhaṁ ratō:’bhū-
tsāyujyamāpa ca sa māṁ pavanēśa pāyāḥ || 33-10 ||

iti trayastriṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed