Narayaneeyam Dasakam 34 – nārāyaṇīyaṁ catustriṁśadaśakam


nārāyaṇīyaṁ catustriṁśadaśakam (34) – śrīrāmāvatāram

gīrvāṇairarthyamānō daśamukhanidhanaṁ kōsalē:’ṣvr̥ṣyaśr̥ṅgē
putrīyāmiṣṭimiṣṭvā daduṣi daśarathakṣmābhr̥tē pāyasāgryam |
tadbhuktyā tatpurandhrīṣvapi tisr̥ṣu samaṁ jātagarbhāsu jātō
rāmastvaṁ lakṣmaṇēna svayamatha bharatēnāpi śatrughnanāmnā || 34-1 ||

kōdaṇḍī kauśikasya kratuvaramavituṁ lakṣmaṇēnānuyātō
yātō:’bhūstātavācā munikathitamanudvandvaśāntādhvakhēdaḥ |
nr̥ṇāṁ trāṇāya bāṇairmunivacanabalāttāṭakāṁ pāṭayitvā
labdhvāsmādastrajālaṁ munivanamagamō dēva siddhāśramākhyam || 34-2 ||

mārīcaṁ drāvayitvā makhaśirasi śarairanyarakṣāṁsi nighnan
kalyāṁ kurvannahalyāṁ pathi padarajasā prāpya vaidēhagēham |
bhindānaścāndracūḍaṁ dhanuravanisutāmindirāmēva labdhvā
rājyaṁ prātiṣṭhathāstvaṁ tribhirapi ca samaṁ bhrātr̥vīraiḥ sadāraiḥ || 34-3 ||

ārundhānē ruṣāndhē bhr̥gukulatilakē saṅkramayya svatējō
yātē yātō:’syayōdhyāṁ sukhamiha nivasankāntayā kāntamūrtē |
śatrughnēnaikadāthō gatavati bharatē mātulasyādhivāsaṁ
tātārabdhō:’bhiṣēkastava kila vihataḥ kēkayādhīśaputryā || 34-4 ||

tātōktyā yātukāmō vanamanujavadhūsaṁyutaścāpadhāraḥ
paurānārudhya mārgē guhanilayagatastvaṁ jaṭācīradhārī |
nāvā santīrya gaṅgāmadhipadavi punastaṁ bharadvājamārā-
nnatvā tadvākyahētōratisukhamavasaścitrakūṭē girīndrē || 34-5 ||

śrutvā putrārtikhinnaṁ khalu bharatamukhātsvargayātaṁ svatātaṁ
taptō dattvāṁbu tasmai nidadhitha bharatē pādukāṁ mēdinīṁ ca |
atriṁ natvātha gatvā vanamativipulaṁ daṇḍakaṁ caṇḍakāyaṁ
hatvā daityaṁ virādhaṁ sugatimakalayaścāru bhōḥ śārabhaṅgīm || 34-6 ||

natvā:’gastyaṁ samastāśaranikarasapatrākr̥tiṁ tāpasēbhyaḥ
pratyaśrauṣīḥ priyaiṣī tadanu ca muninā vaiṣṇavē divyacāpē |
brahmāstrē cāpi dattē pathi pitr̥suhr̥daṁ vīkṣya bhūyō jaṭāyuṁ
mōdādgōdātaṭāntē pariramasi purā pañcavaṭyāṁ vadhūṭyā || 34-7 ||

prāptāyāḥ śūrpaṇakhyā madanacaladhr̥tērarthanairnissahātmā
tāṁ saumitrau visr̥jya prabalatamaruṣā tēna nirlūnanāsām |
dr̥ṣṭvaināṁ ruṣṭacittaṁ kharamabhipatitaṁ duṣaṇaṁ ca trimūrdhaṁ
vyāhiṁsīrāśarānapyayutasamadhikāṁstatkṣaṇādakṣatōṣmā || 34-8 ||

sōdaryāprōktavārtāvivaśadaśamukhādiṣṭamārīcamāyā-
sāraṅgaṁ sārasākṣyā spr̥hitamanugataḥ prāvadhīrbāṇaghātam |
tanmāyākrandaniryāpitabhavadanujāṁ rāvaṇastāmahārṣī-
ttēnārtō:’pi tvamantaḥ kimapi mudamadhāstadvadhōpāyalābhāt || 34-9 ||

bhūyastanvīṁ vicinvannahr̥ta daśamukhastvadvadhūṁ madvadhēnē-
tyuktvā yātē jaṭāyau divamatha suhr̥daḥ prātanōḥ prētakāryam |
gr̥hṇānaṁ taṁ kabandhaṁ jaghanitha śabarīṁ prēkṣya pampātaṭē tvaṁ
samprāptō vātasūnuṁ bhr̥śamuditamanāḥ pāhi vātālayēśa || 34-10 ||

iti catustriṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed