Narayaneeyam Dasakam 35 – nārāyaṇīyaṁ pañcatriṁśadaśakam


nārāyaṇīyaṁ pañcatriṁśadaśakam (35) – śrīrāmāvatāram-2

nītassugrīvamaitrīṁ tadanu hanumatā dundubhēḥ kāyamuccaiḥ
kṣiptvāṅguṣṭhēna bhūyō luluvitha yugapatpatriṇā sapta sālān |
hatvā sugrīvaghātōdyatamatulabalaṁ vālinaṁ vyājavr̥ttyā
varṣāvēlāmanaiṣīrvirahataralitastvaṁ mataṅgāśramāntē || 35-1 ||

sugrīvēṇānujōktyā sabhayamabhiyatā vyūhitāṁ vāhinīṁ tā-
mr̥kṣāṇāṁ vīkṣya dikṣu drutamatha dayitāmārgaṇāyāvanamrām |
sandēśaṁ cāṅgulīyaṁ pavanasutakarē prādiśō mōdaśālī
mārgē mārgē mamārgē kapibhirapi tadā tvatpriyā saprayāsaiḥ || 35-2 ||

tvadvārtākarṇanōdyadgarudurujavasampātisampātivākya-
prōttīrṇārṇōdhirantarnagari janakajāṁ vīkṣya dattvā:’ṅgulīyam |
prakṣudyōdyānamakṣakṣapaṇacaṇaraṇaḥ sōḍhabandhō daśāsyaṁ
dr̥ṣṭvā pluṣṭvā ca laṅkāṁ jhaṭiti sa hanumānmauliratnaṁ dadau tē || 35-3 ||

tvaṁ sugrīvāṅgadādiprabalakapicamūcakravikrāntabhūmī-
cakrō:’bhikramya pārējaladhi niśicarēndrānujāśrīyamāṇaḥ |
tatprōktāṁ śatruvārtāṁ rahasi niśamayanprārthanāpārthyarōṣa-
prāstāgnēyāstratējastrasadudadhigirā labdhavānmadhyamārgam || 35-4 ||

kīśairāśāntarōpāhr̥tagirinikaraiḥ sētumādhāpya yātō
yātūnyāmardya daṁṣṭrānakhaśikhariśilāsālaśastraiḥ svasainyaiḥ |
vyākurvansānujastvaṁ samarabhuvi paraṁ vikramaṁ śakrajētrā
vēgānnāgāstrabaddhaḥ patagapatigarunmārutairmōcitō:’bhūḥ || 35-5 ||

saumitristvatra śaktiprahr̥tigaladasurvātajānītaśaila-
ghrāṇātprāṇānupētō vyakr̥ṇuta kusr̥tiślāghinaṁ mēghanādam |
māyākṣōbhēṣu vaibhīṣaṇavacanahr̥tastaṁbhanaḥ kuṁbhakarṇaṁ
samprāptaṁ kampitōrvītalamakhilacamūbhakṣiṇaṁ vyakṣiṇōstvam || 34-6 ||

gr̥hṇan jaṁbhārisamprēṣitarathakavacau rāvaṇēnābhiyudhyan
brahmāstrēṇāsya bhindan galatatimabalāmagniśuddhāṁ pragr̥hṇan |
dēvaśrēṇīvarōjjīvitasamaramr̥tairakṣataiḥ rr̥kṣasaṅghai-
rlaṅkābhartrā ca sākaṁ nijanagaramagāḥ sapriyaḥ puṣpakēṇa || 35-7 ||

prītō divyābhiṣēkairayutasamadhikānvatsarānparyaraṁsī-
rmaithilyāṁ pāpavācā śiva śiva kila tāṁ garbhiṇīmabhyahāsīḥ |
śatrughnēnārdayitvā lavaṇaniśicaraṁ prārdayaḥ śūdrapāśaṁ
tāvadvālmīkigēhē kr̥tavasatirupāsūta sītā sutau tē || 35-8 ||

vālmīkēstvatsutōdgāpitamadhurakr̥tērājñayā yajñavāṭē
sītāṁ tvayyāptukāmē kṣitimaviśadasau tvaṁ ca kālārthitō:’bhūḥ |
hētōḥ saumitrighātī svayamatha sarayūmagnaniśśēṣabhr̥tyaiḥ
sākaṁ nākaṁ prayātō nijapadamagamō dēva vaikuṇṭhamādyam || 35-9 ||

sō:’yaṁ martyāvatārastava khalu niyataṁ martyaśikṣārthamēvaṁ
viślēṣārtirnirāgastyajanamapi bhavētkāmadharmātisaktyā |
nō cētsvātmānubhūtēḥ kvanu tava manasō vikriyā cakrapāṇē
sa tvaṁ sattvaikamūrtē pavanapurapatē vyādhunu vyādhitāpān || 35-10 ||

iti pañcatriṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed