Narayaneeyam Dasakam 36 – nārāyaṇīyaṁ ṣaṭtriṁśadaśakam


nārāyaṇīyaṁ ṣaṭtriṁśadaśakam (36) – paraśurāmāvatāram

atrēḥ putratayā purā tvamanasūyāyāṁ hi dattābhidhō
jātaḥ śiṣyanibandhatandritamanāḥ svasthaścarankāntayā |
dr̥ṣṭō bhaktatamēna hēhayamahīpālēna tasmai varā-
naṣṭaiśvaryamukhānpradāya daditha svēnaiva cāntē vadham || 36-1 ||

satyaṁ kartumathārjunasya ca varaṁ tacchaktimātrānataṁ
brahmadvēṣi tadākhilaṁ nr̥pakulaṁ hantuṁ ca bhūmērbharam |
sañjātō jamadagnitō bhr̥gukulē tvaṁ rēṇukāyāṁ harē
rāmō nāma tadātmajēṣvavarajaḥ pitrōradhāḥ sammadam || 36-2 ||

labdhāmnāyagaṇaścaturdaśavayā gandharvarājē manā-
gāsaktāṁ kila mātaraṁ prati pituḥ krōdhākulasyājñayā |
tātājñātigasōdaraiḥ samamimāṁ chitvātha śāntātpitu-
stēṣāṁ jīvanayōgamāpitha varaṁ mātā ca tē:’dādvarān || 36-3 ||

pitrā mātr̥mudē stavāhr̥taviyaddhēnōrnijādāśramāt
prasthāyātha bhr̥gōrgirā himagirāvārādhya gaurīpatim |
labdhvā tatparaśuṁ taduktadanujacchēdī mahāstrādikaṁ
prāptō mitramathākr̥tavraṇamuniṁ prāpyāgamaḥ svāśramam || 36-4 ||

ākhēṭōpagatō:’rjunaḥ suragavīsamprāptasampadgaṇai-
stvatpitrā paripūjitaḥ puragatō durmantrivācā punaḥ |
gāṁ krētuṁ sacivaṁ nyayuṅkta kudhiyā tēnāpi rundhanmuni-
prāṇakṣēpasarōṣagōhatacamūcakrēṇa vatsō hr̥taḥ || 36-5 ||

śukrōjjīvitatātavākyacalitakrōdhō:’tha sakhyā samaṁ
vibhraddhyātamahōdarōpanihitaṁ cāpaṁ kuṭhāraṁ śarān |
ārūḍhaḥ sahavāhayantr̥karathaṁ māhiṣmatīmāviśan
vāgbhirvatsamadāśuṣi kṣitipatau samprāstuthāḥ saṅgaram || 36-6 ||

putrāṇāmayutēna saptadaśabhiścākṣauhiṇībhirmahā-
sēnānībhiranēkamitranivahairvyājr̥ṁbhitāyōdhanaḥ |
sadyastvatkakuṭhārabāṇavidalanniśśēṣasainyōtkarō
bhītipradrutanaṣṭaśiṣṭatanayastvāmāpataddhēhayaḥ || 36-7 ||

līlāvāritanarmadājalavalallaṅkēśagarvāpaha-
śrīmadbāhusahasramuktabahuśastrāstraṁ nirundhannamum |
cakrē tvayyatha vaiṣṇavē:’pi viphalē buddhvā hariṁ tvāṁ mudā
dhyāyantaṁ chitasarvadōṣamavadhīḥ sō:’gātparaṁ tē padam || 36-8 ||

bhūyō:’marṣitahēhayātmajagaṇaistātē hatē rēṇukā-
māghnānāṁ hr̥dayaṁ nirīkṣya bahuśō ghōrāṁ pratijñāṁ vahan |
dhyānānītarathāyudhastvamakr̥thā vipradruhaḥ kṣatriyān
dikcakrēṣu kuṭhārayanviśikhayan niḥkṣatriyāṁ mēdinīm || 36-9 ||

tātōjjīvanakr̥nnr̥pālakakulaṁ trissaptakr̥tvō jayan
santarpyātha samantapañcakamahāraktahr̥daughē pitr̥n |
yajñē kṣmāmapi kāśyapādiṣu diśan sālvēna yudhyan punaḥ
kr̥ṣṇō:’muṁ nihaniṣyatīti śamitō yuddhāt kumārairbhavān || 36-10 ||

nyasyāstrāṇi mahēndrabhūbhr̥ti tapastanvanpunarmajjitāṁ
gōkarṇāvadhi sāgarēṇa dharaṇīṁ dr̥ṣṭvārthitastāpasaiḥ |
dhyātēṣvāsadhr̥tānalāstracakitaṁ sindhuṁ sruvakṣēpaṇā-
dutsāryōddhr̥takēralō bhr̥gupatē vātēśa saṁrakṣa mām || 36-11 ||

iti ṣaṭtriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed