Narayaneeyam Dasakam 37 – nārāyaṇīyaṁ saptatriṁśadaśakam


nārāyaṇīyaṁ saptatriṁśadaśakam (37) – śrīkr̥ṣṇāvatārōpakramam

sāndrānandatanō harē nanu purā daivāsurē saṅgarē
tvatkr̥ttā api karmaśēṣavaśatō yē tē na yātā gatim |
tēṣāṁ bhūtalajanmanāṁ ditibhuvāṁ bhārēṇa durārditā
bhūmiḥ prāpa viriñcamāśritapadaṁ dēvaiḥ puraivāgataiḥ || 37-1 ||

hā hā durjanabhūribhāramathitāṁ pāthōnidhau pātukā-
mētāṁ pālaya hanta mē vivaśatāṁ sampr̥ccha dēvānimān |
ityādipracurapralāpavivaśāmālōkya dhātā mahīṁ
dēvānāṁ vadanāni vīkṣya paritō dadhyau bhavantaṁ harē || 37-2 ||

ūcē cāṁbujabhūramūnayi surāḥ satyaṁ dharitryā vacō
nanvasyā bhavatāṁ ca rakṣaṇavidhau dakṣō hi lakṣmīpatiḥ |
sarvē śarvapurassarā vayamitō gatvā payōvāridhiṁ
natvā taṁ stumahē javāditi yuyaḥ sākaṁ tavākētanam || 37-3 ||

tē mugdhānilaśālidugdhajaladhēstīraṁ gatāḥ saṅgatā
yāvattvatpadacintanaikamanasastāvatsa pāthōjabhūḥ |
tvadvācaṁ hr̥dayē niśamya sakalānānandayannūcivā-
nākhyātaḥ paramātmanā svayamahaṁ vākyaṁ tadākarṇyatām || 37-4 ||

jānē dīnadaśāmahaṁ diviṣadāṁ bhūmēśca bhīmairnr̥pai-
statkṣēpāya bhavāmi yādavakulē sō:’haṁ samagrātmanā |
dēvā vr̥ṣṇikulē bhavantu kalayā dēvāṅganāścāvanau
matsēvārthamiti tvadīyavacanaṁ pāthōjabhūrūcivān || 37-5 ||

śrutvā karṇarasāyanaṁ tava vacaḥ sarvēṣu nirvāpita-
svāntēṣvīśa gatēṣu tāvakakr̥pāpīyūṣatr̥ptātmasu |
vikhyātē mathurāpurē kila bhavatsānnidhyapuṇyōttarē
dhanyāṁ dēvakanandanāmudavahadrājā sa śūrātmajaḥ || 37-6 ||

udvāhāvasitau tadīyasahajaḥ kaṁsō:’tha sammānaya-
nnētau sūtatayā gataḥ pathi rathē vyōmōtthayā tvadgirā |
asyāstvāmatiduṣṭamaṣṭamasutō hantēti hantēritaḥ
santrāsātsa tu hantumantikagatāṁ tanvīṁ kr̥pāṇīmadhāt || 37-7 ||

gr̥hṇānaścikurēṣu tāṁ khalamatiḥ śaurēściraṁ sāntvanai-
rnō muñcanpunarātmajārpaṇagirā prītō:’tha yātō gr̥hān |
ādyaṁ tvatsahajaṁ tathārpitamapi snēhēna nāhannasau
duṣṭānāmapi dēva puṣṭakaruṇā dr̥ṣṭā hi dhīrēkadā || 37-8 ||

tāvattvanmanasaiva nāradamuniḥ prōcē sa bhōjēśvaraṁ
yūyaṁ nanvasurāḥ surāśca yadavō jānāsi kiṁ na prabhō |
māyāvī sa harirbhavadvadhakr̥tē bhāvī suraprārthanā-
dityākarṇya yadūnadūdhunadasau śaurēśca sūnūnahan || 37-9 ||

prāptē saptamagarbhatāmahipatau tvatprēraṇānmāyayā
nītē mādhava rōhiṇīṁ tvamapi bhōḥ saccitsukhaikātmakaḥ |
dēvakyā jaṭharaṁ vivēśitha vibhō saṁstūyamānaḥ suraiḥ
sa tvaṁ kr̥ṣṇa vidhūya rōgapaṭalīṁ bhaktiṁ parāṁ dēhi mē || 37-10 ||

iti saptatriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed