Narayaneeyam Dasakam 38 – nārāyaṇīyaṁ aṣṭātriṁśadaśakaṁ


nārāyaṇīyaṁ aṣṭātriṁśadaśakaṁ 38 – śrīkr̥ṣṇāvatāram

ānandarūpa bhagavannayi tē:’vatārē
prāptē pradīptabhavadaṅganirīyamāṇaiḥ |
kāntivrajairiva ghanāghanamaṇḍalairdyā-
māvr̥ṇvatī virurucē kila varṣavēlā || 38-1 ||

āśāsu śītalatarāsu payōdatōyai-
rāśāsitāptivivaśēṣu ca sajjanēṣu |
naiśākarōdayavidhau niśi madhyamāyāṁ
klēśāpahastrijagatāṁ tvamihā:’virāsīḥ || 38-2 ||

bālyaspr̥śāpi vapuṣā dadhuṣā vibhūtī-
rudyatkirīṭakaṭakāṅgadahārabhāsā |
śaṅkhārivārijagadāparibhāsitēna
mēghāsitēna parilēsitha sūtigēhē || 38-3 ||

vakṣaḥsthalīsukhanilīnavilāsilakṣmī-
mandākṣalakṣitakaṭākṣavimōkṣabhēdaiḥ |
tanmandirasya khalakaṁsakr̥tāmalakṣmī-
munmārjayanniva virējitha vāsudēva || 38-4 ||

śauristu dhīramunimaṇḍalacētasō:’pi
dūrasthitaṁ vapurudīkṣya nijēkṣaṇābhyām |
ānandabāṣpapulakōdgamagadgadārdra-
stuṣṭāva dr̥ṣṭimakarandarasaṁ bhavantam || 38-5 ||

dēva prasīda parapūruṣa tāpavallī-
nirlūnadātra samanētra kalāvilāsin |
khēdānapākuru kr̥pāgurubhiḥ kaṭākṣai-
rityādi tēna muditēna ciraṁ nutō:’bhūḥ || 38-6 ||

mātrā ca nētrasalilāstr̥tagātravallyā
stōtrairabhiṣṭutaguṇaḥ karuṇālayastvam |
prācīnajanmayugalaṁ pratibōdhya tābhyāṁ
māturgirā dadhitha mānuṣabālavēṣam || 38-7 ||

tvatprēritastadanu nandatanūjayā tē
vyatyāsamāracayituṁ sa hi śūrasūnuḥ |
tvāṁ hastayōradhr̥ta cittavidhāryamāryai-
raṁbhōruhasthakalahaṁsakiśōraramyam || 38-8 ||

jātā tadā paśupasadmani yōganidrā
nidrāvimudritamathākr̥ta pauralōkam |
tvatprēraṇātkimiva citramacētanairya-
ddvāraiḥ svayaṁ vyaghaṭi saṅghaṭitaiḥ sugāḍham || 38-9 ||

śēṣēṇa bhūriphaṇavāritavāriṇā:’tha
svairaṁ pradarśitapathō maṇidīpitēna |
tvāṁ dhārayan sa khalu dhanyatamaḥ pratasthē
sō:’yaṁ tvamīśa mama nāśaya rōgavēgān || 38-10 ||

iti aṣṭātriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed