Narayaneeyam Dasakam 39 – nārāyaṇīyaṁ ēkōnacatvāriṁśadaśakam


nārāyaṇīyaṁ ēkōnacatvāriṁśadaśakam (39) – yōgamāyā prādurbhāvaṁ tathā gōkulē kr̥ṣṇajanmōtsavam ||

bhavantamayamudvahan yadukulōdvahō nissaran
dadarśa gaganōccalajjalabharāṁ kalindātmajām |
ahō salilasañcayaḥ sa punaraindrajālōditō
jalaugha iva tatkṣaṇātprapadamēyatāmāyayau || 39-1 ||

prasuptapaśupālikāṁ nibhr̥tamārudadbālikā-
mapāvr̥takavāṭikāṁ paśupavāṭikāmāviśan |
bhavantamayamarpayan prasavatalpakē tatpadā-
dvahan kapaṭakanyakāṁ svapuramāgatō vēgataḥ || 39-2 ||

tatastvadanujāravakṣapitanidravēgadrava-
dbhaṭōtkaranivēditaprasavavārtayaivārtimān |
vimuktacikurōtkarastvaritamāpatan bhōjarā-
ḍatuṣṭa iva dr̥ṣṭavān bhaginikākarē kanyakām || 39-3 ||

dhruvaṁ kapaṭaśālinō madhuharasya māyā bhavē-
dasāviti kiśōrikāṁ bhaginikākarāliṅgitām |
dvipō nalinikāntarādiva mr̥ṇālikāmākṣipa-
nnayaṁ tvadanujāmajāmupalapaṭṭakē piṣṭavān || 39-4 ||

tatō bhavadupāsakō jhaṭiti mr̥tyupāśādiva
pramucya tarasaiva sā samadhirūḍharūpāntarā |
adhastalamajagmuṣī vikasadaṣṭabāhusphura-
nmahāyudhamahō gatā kila vihāyasā didyutē || 39-5 ||

nr̥śaṁsatara kaṁsa tē kimu mayā viniṣpiṣṭayā
babhūva bhavadantakaḥ kvacana cintyatāṁ tē hitam |
iti tvadanujā vibhō khalamudīrya taṁ jagmuṣī
marudgaṇapaṇāyitā bhuvi ca mandirāṇyēyuṣī || 39-6 ||

pragē punaragātmajāvacanamīritā bhūbhujā
pralaṁbabakapūtanāpramukhadānavā māninaḥ |
bhavannidhanakāmyayā jagati babhramurnirbhayāḥ
kumārakavimārakāḥ kimiva duṣkaraṁ niṣkr̥paiḥ || 39-7 ||

tataḥ paśupamandirē tvayi mukunda nandapriyā-
prasūtiśayanēśayē rudati kiñcidañcatpadē |
vibudhya vanitājanaistanayasaṁbhavē ghōṣitē
mudā kimu vadāmyahō sakalamākulaṁ gōkulam || 39-8 ||

ahō khalu yaśōdayā navakalāyacētōharaṁ
bhavantamalamantikē prathamamāpibantyā dr̥śā |
punaḥ stanabharaṁ nijaṁ sapadi pāyayantyā mudā
manōharatanuspr̥śā jagati puṇyavantō jitāḥ || 39-9 ||

bhavatkuśalakāmyayā sa khalu nandagōpastadā
pramōdabharasaṅkulō dvijakulāya kiṁ nādadāt |
tathaiva paśupālakāḥ kimu na maṅgalaṁ tēnirē
jagatritayamaṅgala tvamiha pāhi māmāmayāt || 39-10 ||

iti ēkōnacatvāriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed