Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkōnacatvāriṁśadaśakam (39) – yōgamāyā prādurbhāvaṁ tathā gōkulē kr̥ṣṇajanmōtsavam ||
bhavantamayamudvahan yadukulōdvahō nissaran
dadarśa gaganōccalajjalabharāṁ kalindātmajām |
ahō salilasañcayaḥ sa punaraindrajālōditō
jalaugha iva tatkṣaṇātprapadamēyatāmāyayau || 39-1 ||
prasuptapaśupālikāṁ nibhr̥tamārudadbālikā-
mapāvr̥takavāṭikāṁ paśupavāṭikāmāviśan |
bhavantamayamarpayan prasavatalpakē tatpadā-
dvahan kapaṭakanyakāṁ svapuramāgatō vēgataḥ || 39-2 ||
tatastvadanujāravakṣapitanidravēgadrava-
dbhaṭōtkaranivēditaprasavavārtayaivārtimān |
vimuktacikurōtkarastvaritamāpatan bhōjarā-
ḍatuṣṭa iva dr̥ṣṭavān bhaginikākarē kanyakām || 39-3 ||
dhruvaṁ kapaṭaśālinō madhuharasya māyā bhavē-
dasāviti kiśōrikāṁ bhaginikākarāliṅgitām |
dvipō nalinikāntarādiva mr̥ṇālikāmākṣipa-
nnayaṁ tvadanujāmajāmupalapaṭṭakē piṣṭavān || 39-4 ||
tatō bhavadupāsakō jhaṭiti mr̥tyupāśādiva
pramucya tarasaiva sā samadhirūḍharūpāntarā |
adhastalamajagmuṣī vikasadaṣṭabāhusphura-
nmahāyudhamahō gatā kila vihāyasā didyutē || 39-5 ||
nr̥śaṁsatara kaṁsa tē kimu mayā viniṣpiṣṭayā
babhūva bhavadantakaḥ kvacana cintyatāṁ tē hitam |
iti tvadanujā vibhō khalamudīrya taṁ jagmuṣī
marudgaṇapaṇāyitā bhuvi ca mandirāṇyēyuṣī || 39-6 ||
pragē punaragātmajāvacanamīritā bhūbhujā
pralaṁbabakapūtanāpramukhadānavā māninaḥ |
bhavannidhanakāmyayā jagati babhramurnirbhayāḥ
kumārakavimārakāḥ kimiva duṣkaraṁ niṣkr̥paiḥ || 39-7 ||
tataḥ paśupamandirē tvayi mukunda nandapriyā-
prasūtiśayanēśayē rudati kiñcidañcatpadē |
vibudhya vanitājanaistanayasaṁbhavē ghōṣitē
mudā kimu vadāmyahō sakalamākulaṁ gōkulam || 39-8 ||
ahō khalu yaśōdayā navakalāyacētōharaṁ
bhavantamalamantikē prathamamāpibantyā dr̥śā |
punaḥ stanabharaṁ nijaṁ sapadi pāyayantyā mudā
manōharatanuspr̥śā jagati puṇyavantō jitāḥ || 39-9 ||
bhavatkuśalakāmyayā sa khalu nandagōpastadā
pramōdabharasaṅkulō dvijakulāya kiṁ nādadāt |
tathaiva paśupālakāḥ kimu na maṅgalaṁ tēnirē
jagatritayamaṅgala tvamiha pāhi māmāmayāt || 39-10 ||
iti ēkōnacatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.