Narayaneeyam Dasakam 40 – nārāyaṇīyaṁ catvāriṁśadaśakam


nārāyaṇīyaṁ catvāriṁśadaśakam (40) – pūtanāmōkṣam

tadanu nandamamandaśubhāspadaṁ nr̥papurīṁ karadānakr̥tē gatam |
samavalōkya jagāda bhavatpitā viditakaṁsasahāyajanōdyamaḥ || 40-1 ||

ayi sakhē tava bālakajanma māṁ sukhayatē:’dya nijātmajajanmavat |
iti bhavatpitr̥tāṁ vrajanāyakē samadhirōpya śaśaṁsa tamādarāt || 40-2 ||

iha ca santyanimittaśatāni tē kaṭakasīmni tatō laghu gamyatām |
iti ca tadvacasā vrajanāyakō bhavadapāyabhiyā drutamāyayau || 40-3 ||

avasarē khalu tatra ca kācana vrajapadē madhurākr̥tiraṅganā |
taralaṣaṭpadalālitakuntalā kapaṭapōtaka tē nikaṭaṁ gatā || 40-4 ||

sapadi sā hr̥tabālakacētanā niśicarānvayajā kila pūtanā |
vrajavadhūṣviha kēyamiti kṣaṇaṁ vimr̥śatīṣu bhavantamupādadē || 40-5 ||

lalitabhāvavilāsahr̥tātmabhiryuvatibhiḥ pratirōddhumapāritā |
stanamasau bhavanāntaniṣēduṣī pradaduṣī bhavatē kapaṭātmanē || 40-6 ||

samadhiruhya tadaṅkamaśaṅkitastvamatha bālakalōpanarōṣitaḥ |
mahadivāmraphalaṁ kucamaṇḍalaṁ praticucūṣitha durviṣadūṣitam || 40-7 ||

asubhirēva samaṁ dhayati tvayi stanamasau stanitōpamanisvanā |
nirapatadbhayadāyi nijaṁ vapuḥ pratigatā pravisārya bhujāvubhau || 40-8 ||

bhayadaghōṣaṇabhīṣaṇavigrahaśravaṇadarśanamōhitavallavē |
vrajapadē taduraḥsthalakhēlanaṁ nanu bhavantamagr̥hṇata gōpikāḥ || 40-9 ||

bhuvanamaṅgalanāmabhirēva tē yuvatibhirbahudhā kr̥tarakṣaṇaḥ |
tvamayi vātanikētananātha māmagadayaṁ kuru tāvakasēvakam || 40-10 ||

iti catvāriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed