Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ prathamadaśakam (1) – bhagavataḥ svarūpaṁ tathā māhātmyam
sāndrānandāvabōdhātmakamanupamitaṁ kāladēśāvadhibhyāṁ
nirmuktaṁ nityamuktaṁ nigamaśatasahasrēṇa nirbhāsyamānam |
aspaṣṭaṁ dr̥ṣṭamātrē punarurupuruṣārthātmakaṁ brahma tattvaṁ
tattāvadbhāti sākṣādgurupavanapurē hanta bhāgyaṁ janānām || 1-1 ||
ēvaṁdurlabhyavastunyapi sulabhatayā hastalabdhē yadanyat
tanvā vācā dhiyā vā bhajati bata janaḥ kṣudrataiva sphuṭēyam |
ētē tāvadvayaṁ tu sthirataramanasā viśvapīḍāpahatyai
niśśēṣātmānamēnaṁ gurupavanapurādhīśamēvāśrayāmaḥ || 1-2 ||
sattvaṁ yattatpurābhyāmaparikalanatō nirmalaṁ tēna tāvat-
bhūtairbhūtēndriyaistē vapuriti bahuśaḥ śrūyatē vyāsavākyam |
tatsvacchatvādyadacchāditaparasukhacidgarbhanirbhāsarūpaṁ
tasmin dhanyā ramantē śrutimatimadhurē sugrahē vigrahē tē || 1-3 ||
niṣkampē nityapūrṇē niravadhiparamānandapīyūṣarūpē
nirlīnānēkamuktāvalisubhagatamē nirmalabrahmasindhau |
kallōlōllāsatulyaṁ khalu vimalataraṁ sattvamāhustadātmā
kasmānnō niṣkalastvaṁ sakala iti vacastvatkalāsvēva bhūman || 1-4 ||
nirvyāpārō:’pi niṣkāraṇamaja bhajasē yatkriyāmīkṣaṇākhyāṁ
tēnaivōdēti līnā prakr̥tirasatikalpā:’pi kalpādikālē |
tasyāḥ saṁśuddhamaṁśaṁ kamapi tamatirōdhāyakaṁ sattvarūpaṁ
sa tvaṁ dhr̥tvā dadhāsi svamahimavibhavākuṇṭha vaikuṇṭha rūpam || 1-5 ||
tattē pratyagradhārādharalalitakalāyāvalīkēlikāraṁ
lāvaṇyasyaikasāraṁ sukr̥tijanadr̥śāṁ pūrṇapuṇyāvatāram |
lakṣmīniśśaṅkalīlānilayanamamr̥tasyandasandōhamantaḥ
siñcatsañcintakānāṁ vapuranukalayē mārutāgāranātha || 1-6 ||
kaṣṭā tē sr̥ṣṭicēṣṭā bahutarabhavakhēdāvahā jīvabhājā-
mityēvaṁ pūrvamālōcitamajita mayā naivamadyābhijānē |
nōcējjīvāḥ kathaṁ vā madhurataramidaṁ tvadvapuścidrasārdraṁ
nētraiḥ śrōtraiśca pītvā paramarasasudhāṁbhōdhipūrē ramēran || 1-7 ||
namrāṇāṁ sannidhattē satatamapi purastairanabhyarthitāna-
pyarthān kāmānajasraṁ vitarati paramānandasāndrāṁ gatiṁ ca |
itthaṁ niśśēṣalabhyō niravadhikaphalaḥ pārijātō harē tvaṁ
kṣudraṁ taṁ śakravāṭīdrumamabhilaṣati vyarthamarthivrajō:’yam || 1-8 ||
kāruṇyātkāmamanyaṁ dadati khalu parē svātmadastvaṁ viśēṣā-
daiśvaryādīśatē:’nyē jagati parajanē svātmanō:’pīśvarastvam |
tvayyuccairāramanti pratipadamadhurē cētanāḥ sphītabhāgyā-
stvaṁ cātmārāma ēvētyatulaguṇagaṇādhāra śaurē namastē || 1-9 ||
aiśvaryaṁ śaṅkarādīśvaraviniyamanaṁ viśvatējōharāṇāṁ
tējassaṁhāri vīryaṁ vimalamapi yaśō nispr̥haiścōpagītam |
aṅgāsaṅgā sadā śrīrakhilavidasi na kvāpi tē saṅgavārtā
tadvātāgāravāsin murahara bhagavacchabdamukhyāśrayō:’si || 1-10 ||
iti prathamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
It’s good
Pure devotion to lord guruvayoorappan bestows one with ayur aroghya sowkhiyam 🙏 I receive abundant blessings of lord guruvayoorappan everyday once I complete chanting the 1, 26and 100th chapter. This website is so handy and useful. Thanks a lot. Jai shree krishna 🙏