Narayaneeyam Dasakam 2 – nārāyaṇīyaṁ dvitīyadaśakam


nārāyaṇīyaṁ dvitīyadaśakam (2) – bhagavataḥ svarūpamādhuryaṁ tathā bhaktimahattvam

sūryaspardhikirīṭamūrdhvatilakaprōdbhāsiphālāntaraṁ
kāruṇyākulanētramārdrahasitōllāsaṁ sunāsāpuṭam |
gaṇḍōdyanmakarābhakuṇḍalayugaṁ kaṇṭhōjjvalatkaustubhaṁ
tvadrūpaṁ vanamālyahārapaṭalaśrīvatsadīpraṁ bhajē || 2-1 ||

kēyūrāṅgadakaṅkaṇōttamamahāratnāṅgulīyāṅkita-
śrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkēruhām |
kāñcitkāñcanakāñcilāñchitalasatpītāṁbarālaṁbinī-
mālaṁbē vimalāṁbujadyutipadāṁ mūrtiṁ tavārticchidam || 2-2 ||

yattrailōkyamahīyasō:’pi mahitaṁ sammōhanaṁ mōhanāt
kāntaṁ kāntinidhānatō:’pi madhuraṁ mādhuryadhuryādapi |
saundaryōttaratō:’pi sundarataraṁ tvadrūpamāścaryatō-
pyāścaryaṁ bhuvanē na kasya kutukaṁ puṣṇāti viṣṇō vibhō || 2-3 ||

tattādr̥ṅmadhurātmakaṁ tava vapuḥ samprāpya sampanmayī
sā dēvī paramōtsukā cirataraṁ nā:’stē svabhaktēṣvapi |
tēnāsyā bata kaṣṭamacyuta vibhō tvadrūpamānōjñaka-
prēmasthairyamayādacāpalabalāccāpalyavārtōdabhūt || 2-4 ||

lakṣmīstāvakarāmaṇīyakahr̥taivēyaṁ parēṣvasthirē-
tyasminnanyadapi pramāṇamadhunā vakṣyāmi lakṣmīpatē |
yē tvaddhyānaguṇānukīrtanarasāsaktā hi bhaktā janā-
stēṣvēṣā vasati sthiraiva dayitaprastāvadattādarā || 2-5 ||

ēvaṁbhūtamanōjñatānavasudhāniṣyandasandōhanaṁ
tvadrūpaṁ paracidrasāyanamayaṁ cētōharaṁ śr̥ṇvatām |
sadyaḥ prērayatē matiṁ madayatē rōmāñcayatyaṅgakaṁ
vyāsiñcatyapi śītabāṣpavisarairānandamūrchōdbhavaiḥ || 2-6 ||

ēvaṁbhūtatayā hi bhaktyabhihitō yōgassa yōgadvayāt
karmajñānamayādbhr̥śōttamatarō yōgīśvarairgīyatē |
saundaryaikarasātmakē tvayi khalu prēmaprakarṣātmikā
bhaktirniśramamēva viśvapuruṣairlabhyā ramāvallabha || 7 ||

niṣkāmaṁ niyatasvadharmacaraṇaṁ yatkarmayōgābhidhaṁ
taddūrētyaphalaṁ yadaupaniṣadajñānōpalabhyaṁ punaḥ |
tattvavyaktatayā sudurgamataraṁ cittasya tasmādvibhō
tvatprēmātmakabhaktirēva satataṁ svādīyasī śrēyasī || 2-8 ||

atyāyāsakarāṇi karmapaṭalānyācarya niryanmalā
bōdhē bhaktipathē:’thavāpyucitatāmāyānti kiṁ tāvatā |
kliṣṭvā tarkapathē paraṁ tava vapurbrahmākhyamanyē puna-
ścittārdratvamr̥tē vicintya bahubhissiddhyanti janmāntaraiḥ || 2-9 ||

tvadbhaktistu kathārasāmr̥tajharīnirmajjanēna svayaṁ
siddhyantī vimalaprabōdhapadavīmaklēśatastanvatī |
sadyassiddhikarī jayatyayi vibhō saivāstu mē tvatpada-
prēmaprauḍhirasārdratā drutataraṁ vātālayādhīśvara || 2-10 ||

iti dvitīyadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed