Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ viṁśadaśakam (20) – r̥ṣabhayōgīśvaracaritam
priyavratasya priyaputrabhūtā-
dāgnīdhrarājāduditō hi nābhiḥ |
tvāṁ dr̥ṣṭvāniṣṭadamiṣṭimadhyē
tavaiva tuṣṭyai kr̥tayajñakarmā || 20-1 ||
abhiṣṭutastatra munīśvaraistvaṁ
rājñaḥ svatulyaṁ sutamarthyamānaḥ |
svayaṁ janiṣyē:’hamiti bruvāṇa-
stirōdadhā barhiṣi viśvamūrtē || 20-2 ||
nābhipriyāyāmatha mērudēvyāṁ
tvamaṁśatō:’bhūrr̥ṣabhābhidhānaḥ |
alōkasāmānyaguṇaprabhāva-
prabhāvitāśēṣajanapramōdaḥ || 20-3 ||
tvayi trilōkībhr̥ti rājyabhāraṁ
nidhāya nābhiḥ saha mērudēvyā |
tapōvanaṁ prāpya bhavanniṣēvī
gataḥ kilānandapadaṁ padaṁ tē || 20-4 ||
indrastvadutkarṣakr̥tādamarṣā-
dvavarṣa nāsminnajanābhavarṣē |
yadā tadā tvaṁ nijayōgaśaktyā
svavarṣamēnadvyadadhāḥ suvarṣam || 20-5 ||
jitēndradattāṁ kamanīṁ jayantī-
mathōdvahannātmaratāśayō:’pi |
ajījanattatra śataṁ tanūjā-
nēṣāṁ kṣitīśō bharatō:’grajanmā || 20-6 ||
navābhavanyōgivarā navānyē
tvapālayanbhāratavarṣakhaṇḍān |
saikā tvaśītistava śēṣaputrā-
stapōbalādbhūsurabhūyamīyuḥ || 20-7 ||
uktvā sutēbhyō:’tha munīndramadhyē
viraktibhaktyanvitamuktimārgam |
svayaṁ gataḥ pāramahaṁsyavr̥tti-
madhā jaḍōnmattapiśācacaryām || 20-8 ||
parātmabhūtō:’pi parōpadēśaṁ
kurvanbhavānsarvanirasyamānaḥ |
vikārahīnō vicacāra kr̥tsnāṁ
mahīmahīnātmarasābhilīnaḥ || 20-9 ||
śayuvrataṁ gōmr̥gakākacaryāṁ
ciraṁ carannāpya paraṁ svarūpam |
davāhr̥tāṅgaḥ kuṭakācalē tvaṁ
tāpānmamāpākuru vātanātha || 20-10 ||
iti viṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.