Narayaneeyam Dasakam 20 – nārāyaṇīyaṁ viṁśadaśakam


nārāyaṇīyaṁ viṁśadaśakam (20) – r̥ṣabhayōgīśvaracaritam

priyavratasya priyaputrabhūtā-
dāgnīdhrarājāduditō hi nābhiḥ |
tvāṁ dr̥ṣṭvāniṣṭadamiṣṭimadhyē
tavaiva tuṣṭyai kr̥tayajñakarmā || 20-1 ||

abhiṣṭutastatra munīśvaraistvaṁ
rājñaḥ svatulyaṁ sutamarthyamānaḥ |
svayaṁ janiṣyē:’hamiti bruvāṇa-
stirōdadhā barhiṣi viśvamūrtē || 20-2 ||

nābhipriyāyāmatha mērudēvyāṁ
tvamaṁśatō:’bhūrr̥ṣabhābhidhānaḥ |
alōkasāmānyaguṇaprabhāva-
prabhāvitāśēṣajanapramōdaḥ || 20-3 ||

tvayi trilōkībhr̥ti rājyabhāraṁ
nidhāya nābhiḥ saha mērudēvyā |
tapōvanaṁ prāpya bhavanniṣēvī
gataḥ kilānandapadaṁ padaṁ tē || 20-4 ||

indrastvadutkarṣakr̥tādamarṣā-
dvavarṣa nāsminnajanābhavarṣē |
yadā tadā tvaṁ nijayōgaśaktyā
svavarṣamēnadvyadadhāḥ suvarṣam || 20-5 ||

jitēndradattāṁ kamanīṁ jayantī-
mathōdvahannātmaratāśayō:’pi |
ajījanattatra śataṁ tanūjā-
nēṣāṁ kṣitīśō bharatō:’grajanmā || 20-6 ||

navābhavanyōgivarā navānyē
tvapālayanbhāratavarṣakhaṇḍān |
saikā tvaśītistava śēṣaputrā-
stapōbalādbhūsurabhūyamīyuḥ || 20-7 ||

uktvā sutēbhyō:’tha munīndramadhyē
viraktibhaktyanvitamuktimārgam |
svayaṁ gataḥ pāramahaṁsyavr̥tti-
madhā jaḍōnmattapiśācacaryām || 20-8 ||

parātmabhūtō:’pi parōpadēśaṁ
kurvanbhavānsarvanirasyamānaḥ |
vikārahīnō vicacāra kr̥tsnāṁ
mahīmahīnātmarasābhilīnaḥ || 20-9 ||

śayuvrataṁ gōmr̥gakākacaryāṁ
ciraṁ carannāpya paraṁ svarūpam |
davāhr̥tāṅgaḥ kuṭakācalē tvaṁ
tāpānmamāpākuru vātanātha || 20-10 ||

iti viṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed