Narayaneeyam Dasakam 3 – nārāyaṇīyaṁ tr̥tīyadaśakam


nārāyaṇīyaṁ tr̥tīyadaśakam (3) – uttamabhaktasya guṇāḥ

paṭhantō nāmāni pramadabharasindhau nipatitāḥ
smarantō rūpaṁ tē varada kathayantō guṇakathāḥ |
carantō yē bhaktāstvayi khalu ramantē paramamū-
nahaṁ dhanyānmanyē samadhigatasarvābhilaṣitān || 3-1 ||

gadakliṣṭaṁ kaṣṭaṁ tava caraṇasēvārasabharē:’-
pyanāsaktaṁ cittaṁ bhavati bata viṣṇō kuru dayām |
bhavatpādāṁbhōjasmaraṇarasikō nāmanivahā-
nahaṁ gāyaṁ gāyaṁ kuhacana vivatsyāmi vijanē || 3-2 ||

kr̥pā tē jātā cētkimiva na hi labhyaṁ tanubhr̥tāṁ
madīyaklēśaughapraśamanadaśā nāma kiyatī |
na kē kē lōkē:’sminnaniśamayi śōkābhirahitā
bhavadbhaktā muktāḥ sukhagatimasaktā vidadhatē || 3-3 ||

muniprauḍhā rūḍhā jagati khalu gūḍhātmagatayō
bhavatpādāṁbhōjasmaraṇavirujō nāradamukhāḥ |
carantīśa svairaṁ satataparinirbhātaparaci-
tsadānandādvaitaprasaraparimagnāḥ kimaparam || 3-4 ||

bhavadbhaktiḥ sphītā bhavatu mama saiva praśamayē-
daśēṣaklēśaughaṁ na khalu hr̥di sandēhakaṇikā |
na cēdvyāsasyōktistava ca vacanaṁ naigamavacō
bhavēnmithyā rathyāpuruṣavacanaprāyamakhilam || 3-5 ||

bhavadbhaktistāvatpramukhamadhurā tvadguṇarasāt
kimapyārūḍhā cēdakhilaparitāpapraśamanī |
punaścāntē svāntē vimalaparibōdhōdayamila-
nmahānandādvaitaṁ diśati kimataḥ prārthyamaparam || 3-6 ||

vidhūya klēśānmē kuru caraṇayugmaṁ dhr̥tarasaṁ
bhavatkṣētraprāptau karamapi ca tē pūjanavidhau |
bhavanmūrtyālōkē nayanamatha tē pādatulasī-
parighrāṇē ghrāṇaṁ śravaṇamapi tē cārucaritē || 3-7 ||

prabhūtādhivyādhiprasabhacalitē māmakahr̥di
tvadīyaṁ tadrūpaṁ paramasukhacidrūpamudiyāt | [** paramarasa **]
udañcadrōmāñcō galitabahuharṣāśrunivahō
yathā vismaryāsaṁ durupaśamapīḍāparibhavān || 3-8 ||

marudgēhādhīśa tvayi khalu parāñcō:’pi sukhinō
bhavatsnēhī sō:’haṁ subahu paritapyē ca kimidam |
akīrtistē mā bhūdvarada gadabhāraṁ praśamayan
bhavadbhaktōttaṁsaṁ jhaṭiti kuru māṁ kaṁsadamana || 3-9 ||

kimuktairbhūyōbhistava hi karuṇā yāvadudiyā-
dahaṁ tāvaddēva prahitavividhārtapralapitaḥ |
puraḥ klr̥ptē pādē varada tava nēṣyāmi divasā-
nyathāśakti vyaktaṁ natinutiniṣēvā viracayan || 3-10 ||

iti tr̥tīyadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed