Narayaneeyam Dasakam 4 – nārāyaṇīyaṁ caturthadaśakam


nārāyaṇīyaṁ caturthadaśakam (4) – yōgābhyāsaḥ tathā yōgasiddhiḥ |

kalyatāṁ mama kuruṣva tāvatīṁ kalyatē bhavadupāsanaṁ yayā |
spaṣṭamaṣṭavidhayōgacaryayā puṣṭayā:’:’śu tava tuṣṭimāpnuyām || 4-1 ||

brahmacaryadruḍhatādibhiryamairāplavādiniyamaiśca pāvitāḥ |
kurmahē druḍhamamī sukhāsanaṁ paṅkajādyamapi vā bhavatparāḥ || 4-2 ||

[** tāramantramanucintya **]
tāramantaranucintya santataṁ prāṇavāyumabhiyamya nirmalāḥ |
indriyāṇi viṣayādathāpahr̥tyāsmahē bhavadupāsanōnmukhāḥ || 4-3 ||

asphuṭē vapuṣi tē prayatnatō dhārayēma dhiṣaṇāṁ muhurmuhuḥ |
tēna bhaktirasamantarārdratāmudvahēma bhavadaṅghricintakāḥ || 4-4 ||

visphuṭāvayavabhēdasundaraṁ tvadvapuḥ suciraśīlanāvaśāt |
aśramaṁ manasi cintayāmahē dhyānayōganiratāstvadāśrayāḥ || 4-5 ||

dhyāyatāṁ sakalamūrtimīdr̥śīmunmiṣanmadhuratāhr̥tātmanām |
sāndramōdarasarūpamāntaraṁ brahmarūpamayi tē:’vabhāsatē || 4-6 ||

tatsamāsvadanarūpiṇīṁ sthitiṁ tvatsamādhimayi viśvanāyaka |
āśritāḥ punarataḥ paricyutāvārabhēmahi ca dhāraṇādhikam || 4-7 ||

itthamabhyasananirbharōllasattvatparātmasukhakalpitōtsavāḥ |
muktabhaktakulamaulitāṁ gatāḥ sañcarēma śukanāradādivat || 4-8 ||

tvatsamādhivijayē tu yaḥ punarmaṅkṣu mōkṣarasikaḥ kramēṇa vā |
yōgavaśyamanilaṁ ṣaḍāśrayairunnayatyaja suṣumnayā śanaiḥ || 4-9 ||

liṅgadēhamapi santyajannathō līyatē tvayi parē nirāgrahaḥ |
ūrdhvalōkakutukī tu mūrdhataḥ sārdhamēva karaṇairnirīyatē || 4-10 ||

agnivāsaravalarkṣapakṣagairuttarāyaṇajuṣā ca daivataiḥ |
prāpitō ravipadaṁ bhavatparō mōdavān dhruvapadāntamīyatē || 4-11 ||

āsthitō:’tha maharālayē yadā śēṣavaktradahanōṣmaṇārdyatē |
īyatē bhavadupāśrayastadā vēdhasaḥ padamataḥ puraiva vā || 4-12 ||

tatra vā tava padē:’thavā vasan prākr̥tapralaya ēti muktatām |
svēcchayā khalu purā:’pi mucyatē saṁvibhidya jagadaṇḍamōjasā || 4-13 ||

tasya ca kṣitipayōmahō:’niladyōmahatprakr̥tisaptakāvr̥tīḥ |
tattadātmakatayā viśan sukhī yāti tē padamanāvr̥taṁ vibhō || 4-14 ||

arcirādigatimīdr̥śīṁ vrajan vicyutiṁ na bhajatē jagatpatē |
saccidātmaka bhavadguṇōdayānuccarantamanilēśa pāhi mām || 4-15 ||

iti caturthadaśakaṁ samāptaṁ


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed