Narayaneeyam Dasakam 5 – nārāyaṇīyaṁ pañcamadaśakam


nārāyaṇīyaṁ pañcamadaśakam (5) – virāṭpuruṣōtpattiḥ

vyaktāvyaktamidaṁ na kiñcidabhavatprākprākr̥taprakṣayē
māyāyāṁ guṇasāmyaruddhavikr̥tau tvayyāgatāyāṁ layam |
nō mr̥tyuśca tadāmr̥taṁ ca samabhūnnāhnō na rātrēḥ sthiti-
statraikastvamaśiṣyathāḥ kila parānandaprakāśātmanā || 5-1 ||

kālaḥ karma guṇāśca jīvanivahā viśvaṁ ca kāryaṁ vibhō
cillīlāratimēyuṣi tvayi tadā nirlīnatāmāyayuḥ |
tēṣāṁ naiva vadantyasatvamayi bhōḥ śaktyātmanā tiṣṭatāṁ
nō cēt kiṁ gaganaprasūnasadr̥śāṁ bhūyō bhavētsaṁbhavaḥ || 5-2 ||

ēvaṁ ca dviparārdhakālavigatāvīkṣāṁ sisr̥kṣātmikāṁ
bibhrāṇē tvayi cukṣubhē tribhuvanībhāvāya māyā svayam |
māyātaḥ khalu kālaśaktirakhilādr̥ṣṭaṁ svabhāvō:’pi ca
prādurbhūya guṇānvikāsya vidadhustasyāssahāyakriyām || 5-3 ||

māyāsannihitō:’praviṣṭavapuṣā sākṣīti gītō bhavān
bhēdaistāṁ pratibiṁbatō viviśivān jīvō:’pi naivāparaḥ |
kālādipratibōdhitā:’tha bhavatā sañcōditā ca svayaṁ
māyā sā khalu buddhitattvamasr̥jadyō:’sau mahānucyatē || 5-4 ||

tatrāsau triguṇātmakō:’pi ca mahān sattvapradhānaḥ svayaṁ
jīvē:’smin khalu nirvikalpamahamityudbōdhaniṣpādakaḥ |
cakrē:’smin savikalpabōdhakamahantattvaṁ mahān khalvasau
sampuṣṭaṁ triguṇaistamō:’tibahulaṁ viṣṇō bhavatprēraṇāt || 5-5 ||

sō:’haṁ ca triguṇakramāttrividhatāmāsādya vaikārikō
bhūyastaijasatāmasāviti bhavannādyēna sattvātmanā |
dēvānindriyamāninō:’kr̥ta diśāvātārkapāśyaśvinō
vahnīndrācyutamitrakān vidhuvidhiśrīrudraśārīrakān || 5-6 ||

bhūmanmānasabuddhyahaṅkr̥timilaccittākhyavr̥tyanvitaṁ
taccāntaḥkaraṇaṁ vibhō tava balātsattvāṁśa ēvāsr̥jat |
jātastaijasatō daśēndriyagaṇastattāmasāṁśātpuna-
stanmātraṁ nabhasō marutpurapatē śabdō:’jani tvadbalāt || 5-7 ||

śabdādvyōma tataḥ sasarjitha vibhō sparśaṁ tatō mārutaṁ
tasmādrūpamatō mahō:’tha ca rasaṁ tōyaṁ ca gandhaṁ mahīm |
ēvaṁ mādhava pūrvapūrvakalanādādyādyadharmānvitaṁ
bhūtagrāmamimaṁ tvamēva bhagavan prākāśayastāmasāt || 5-8 ||

ētē bhūtagaṇāstathēndriyagaṇā dēvāśca jātā pr̥thaṅ-
nō śēkurbhuvanāṇḍanirmitividhau dēvairamībhistadā |
tvaṁ nānāvidhasūktibhirnutaguṇastattvānyamūnyāviśaṁ-
ścēṣṭāśaktimudīrya tāni ghaṭayan hairaṇyamaṇḍaṁ vyadhāḥ || 5-9 ||

aṇḍaṁ tatkhalu pūrvasr̥ṣṭasalilē:’tiṣṭhatsahasraṁ samāḥ
nirbhindannakr̥thāścaturdaśajagadrūpaṁ virāḍāhvayam |
sāhasraiḥ karapādamūrdhanivahairniśśēṣajīvātmakō
nirbhātō:’si marutpurādhipa sa māṁ trāyasva sarvāmayāt || 5-10 ||

iti pañcamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed