Narayaneeyam Dasakam 56 – nārāyaṇīyaṁ ṣaṭpañcāśattama daśakam


nārāyaṇīyaṁ ṣaṭpañcāśattamadaśakam (56) – kāliyagarvaśamanaṁ tathā bhagavadanugraham |

rucirakampitakuṇḍalamaṇḍalaḥ
suciramīśa nanartitha pannagē |
amaratāḍitadundubhisundaraṁ
viyati gāyati daivatayauvatē || 56-1 ||

namati yadyadamuṣya śirō harē
parivihāya tadunnatamunnatam |
parimathanpadapaṅkaruhā ciraṁ
vyaharathāḥ karatālamanōharam || 56-2 ||

tvadavabhagnavibhugnaphaṇāgaṇē
galitaśōṇitaśōṇitapāthasi |
phaṇipatāvavasīdati sannatā-
stadabalāstava mādhava pādayōḥ || 56-3 ||

ayi puraiva cirāya pariśruta-
tvadanubhāvavilīnahr̥dō hi tāḥ |
munibhirapyanavāpyapathaiḥ stavai-
rnunuvurīśa bhavantamayantritam || 56-4 ||

phaṇivadhūjanabhaktivilōkana-
pravikasatkaruṇākulacētasā |
phaṇipatirbhavatācyuta jīvita-
stvayi samarpitamūrtiravānamat || 56-5 ||

ramaṇakaṁ vraja vāridhimadhyagaṁ
phaṇiripurna karōti virōdhitām |
iti bhavadvacanānyatimānayan
phaṇipatirniragāduragaiḥ samam || 56-6 ||

phaṇivadhūjanadattamaṇivraja-
jvalitahāradukūlavibhūṣitaḥ |
taṭagataiḥ pramadāśruvimiśritaiḥ
samagathāḥ svajanairdivasāvadhau || 56-7 ||

niśi punastamasā vrajamandiraṁ
vrajitumakṣama ēva janōtkarē |
svapati tatra bhavaccaraṇāśrayē
davakr̥śānurarundha samantataḥ || 56-8 ||

prabudhitānatha pālaya pālayē-
tyudayadārtaravān paśupālakān |
avitumāśu papātha mahānalaṁ
kimiha citramayaṁ khalu tē mukham || 56-9 ||

śikhini varṇata ēva hi pītatā
parilasatyudhanā kriyayā:’pyasau |
iti nutaḥ paśupairmuditairvibhō
hara harē duritaiḥ saha mē gadān || 56-10 ||

iti ṣaṭpañcāśattamadaśakaṁ samāptaṁ


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed