Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaṭpañcāśattamadaśakam (56) – kāliyagarvaśamanaṁ tathā bhagavadanugraham |
rucirakampitakuṇḍalamaṇḍalaḥ
suciramīśa nanartitha pannagē |
amaratāḍitadundubhisundaraṁ
viyati gāyati daivatayauvatē || 56-1 ||
namati yadyadamuṣya śirō harē
parivihāya tadunnatamunnatam |
parimathanpadapaṅkaruhā ciraṁ
vyaharathāḥ karatālamanōharam || 56-2 ||
tvadavabhagnavibhugnaphaṇāgaṇē
galitaśōṇitaśōṇitapāthasi |
phaṇipatāvavasīdati sannatā-
stadabalāstava mādhava pādayōḥ || 56-3 ||
ayi puraiva cirāya pariśruta-
tvadanubhāvavilīnahr̥dō hi tāḥ |
munibhirapyanavāpyapathaiḥ stavai-
rnunuvurīśa bhavantamayantritam || 56-4 ||
phaṇivadhūjanabhaktivilōkana-
pravikasatkaruṇākulacētasā |
phaṇipatirbhavatācyuta jīvita-
stvayi samarpitamūrtiravānamat || 56-5 ||
ramaṇakaṁ vraja vāridhimadhyagaṁ
phaṇiripurna karōti virōdhitām |
iti bhavadvacanānyatimānayan
phaṇipatirniragāduragaiḥ samam || 56-6 ||
phaṇivadhūjanadattamaṇivraja-
jvalitahāradukūlavibhūṣitaḥ |
taṭagataiḥ pramadāśruvimiśritaiḥ
samagathāḥ svajanairdivasāvadhau || 56-7 ||
niśi punastamasā vrajamandiraṁ
vrajitumakṣama ēva janōtkarē |
svapati tatra bhavaccaraṇāśrayē
davakr̥śānurarundha samantataḥ || 56-8 ||
prabudhitānatha pālaya pālayē-
tyudayadārtaravān paśupālakān |
avitumāśu papātha mahānalaṁ
kimiha citramayaṁ khalu tē mukham || 56-9 ||
śikhini varṇata ēva hi pītatā
parilasatyudhanā kriyayā:’pyasau |
iti nutaḥ paśupairmuditairvibhō
hara harē duritaiḥ saha mē gadān || 56-10 ||
iti ṣaṭpañcāśattamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.