Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcapañcāśattamadaśakam (55) – kāliyanartanam
atha vāriṇi ghōrataraṁ phaṇinaṁ
prativārayituṁ kr̥tadhīrbhagavan |
drutamāritha tīraganīpataruṁ
viṣamārutaśōṣitaparṇacayam || 55-1 ||
adhiruhya padāṁburuhēṇa ca taṁ
navapallavatulyamanōjñarucā |
hradavāriṇi dūrataraṁ nyapataḥ
parighūrṇitaghōrataraṅgagaṇē || 55-2 ||
bhuvanatrayabhārabhr̥tō bhavatō
gurubhāravikampivijr̥ṁbhijalā |
parimajjayati sma dhanuḥśatakaṁ
taṭinī jhaṭiti sphuṭaghōṣavatī || 55-3 ||
atha dikṣu vidikṣu parikṣubhita-
bhramitōdaravārininādabharaiḥ |
udakādudagāduragādhipati-
stvadupāntamaśāntaruṣāndhamanāḥ || 55-4 ||
phaṇaśr̥ṅgasahasravinissr̥mara-
jvaladagnikaṇōgraviṣāṁbudharam |
purataḥ phaṇinaṁ samalōkayathā
bahuśr̥ṅgiṇamañjanaśailamiva || 55-5 ||
jvaladakṣiparikṣaradugraviṣa-
śvasanōṣmabharaḥ sa mahābhujagaḥ |
paridaśya bhavantamanantabalaṁ
samavēṣṭayadasphuṭacēṣṭamahō || 55-6 || [** parivēṣṭaya **]
avilōkya bhavantamathākulitē
taṭagāmini bālakadhēnugaṇē |
vrajagēhatalē:’pyanimittaśataṁ
samudīkṣya gatā yamunāṁ paśupāḥ || 55-7 ||
akhilēṣu vibhō bhavadīya daśā-
mavalōkya jihāsuṣu jīvabharam |
phaṇibandhanamāśu vimucya javā-
dudagamyata hāsajuṣā bhavatā || 55-8 ||
adhiruhya tataḥ phaṇirājaphaṇān
nanr̥tē bhavatā mr̥dupādarucā |
kalaśiñcitanūpuramañcumila-
tkarakaṅkaṇasaṅkulasaṅkvaṇitam || 55-9 ||
jahr̥ṣuḥ paśupāstutuṣurmunayō
vavr̥ṣuḥ kusumāni surēndragaṇāḥ |
tvayi nr̥tyati mārutagēhapatē
paripāhi sa māṁ tvamadāntagadāt || 55-10 ||
iti pañcapañcāttamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.