Narayaneeyam Dasakam 55 – nārāyaṇīyaṁ pañcapañcāśattamadaśakam


nārāyaṇīyaṁ pañcapañcāśattamadaśakam (55) – kāliyanartanam

atha vāriṇi ghōrataraṁ phaṇinaṁ
prativārayituṁ kr̥tadhīrbhagavan |
drutamāritha tīraganīpataruṁ
viṣamārutaśōṣitaparṇacayam || 55-1 ||

adhiruhya padāṁburuhēṇa ca taṁ
navapallavatulyamanōjñarucā |
hradavāriṇi dūrataraṁ nyapataḥ
parighūrṇitaghōrataraṅgagaṇē || 55-2 ||

bhuvanatrayabhārabhr̥tō bhavatō
gurubhāravikampivijr̥ṁbhijalā |
parimajjayati sma dhanuḥśatakaṁ
taṭinī jhaṭiti sphuṭaghōṣavatī || 55-3 ||

atha dikṣu vidikṣu parikṣubhita-
bhramitōdaravārininādabharaiḥ |
udakādudagāduragādhipati-
stvadupāntamaśāntaruṣāndhamanāḥ || 55-4 ||

phaṇaśr̥ṅgasahasravinissr̥mara-
jvaladagnikaṇōgraviṣāṁbudharam |
purataḥ phaṇinaṁ samalōkayathā
bahuśr̥ṅgiṇamañjanaśailamiva || 55-5 ||

jvaladakṣiparikṣaradugraviṣa-
śvasanōṣmabharaḥ sa mahābhujagaḥ |
paridaśya bhavantamanantabalaṁ
samavēṣṭayadasphuṭacēṣṭamahō || 55-6 || [** parivēṣṭaya **]

avilōkya bhavantamathākulitē
taṭagāmini bālakadhēnugaṇē |
vrajagēhatalē:’pyanimittaśataṁ
samudīkṣya gatā yamunāṁ paśupāḥ || 55-7 ||

akhilēṣu vibhō bhavadīya daśā-
mavalōkya jihāsuṣu jīvabharam |
phaṇibandhanamāśu vimucya javā-
dudagamyata hāsajuṣā bhavatā || 55-8 ||

adhiruhya tataḥ phaṇirājaphaṇān
nanr̥tē bhavatā mr̥dupādarucā |
kalaśiñcitanūpuramañcumila-
tkarakaṅkaṇasaṅkulasaṅkvaṇitam || 55-9 ||

jahr̥ṣuḥ paśupāstutuṣurmunayō
vavr̥ṣuḥ kusumāni surēndragaṇāḥ |
tvayi nr̥tyati mārutagēhapatē
paripāhi sa māṁ tvamadāntagadāt || 55-10 ||

iti pañcapañcāttamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed