Narayaneeyam Dasakam 54 – nārāyaṇīyaṁ catuḥpañcāśattamadaśakam


nārāyaṇīyaṁ catuḥpañcāśattamadaśakam (54) – kāliyasya kālindīprāptiḥ tathā viṣabādhā

tvatsēvōtkaḥ saubharirnāma pūrvaṁ
kālindyantardvādaśābdaṁ tapasyan |
mīnavrātē snēhavānbhōgalōlē
tārkṣyaṁ sākṣādaikṣatāgrē kadācit || 54-1 ||

tvadvāhaṁ taṁ sakṣudhaṁ tr̥kṣasūnuṁ
mīnaṁ kañcijjakṣataṁ lakṣayan saḥ |
taptaścittē śaptavānatra cēttvaṁ
jantūn bhōktā jīvitaṁ cāpi mōktā || 54-2 ||

tasminkālē kāliyaḥ kṣvēladarpāt
sarpārātēḥ kalpitaṁ bhāgamaśnan |
tēna krōdhāttvatpadāṁbhōjabhājā
pakṣakṣiptastaddurāpaṁ payō:’gāt || 54-3 ||

ghōrē tasminsūrajānīravāsē
tīrē vr̥kṣā vikṣatāḥ kṣvēlavēgāt |
pakṣivrātāḥ pēturabhrē patantaḥ
kāruṇyārdraṁ tvanmanastēna jātam || 54-4 ||

kālē tasminnēkadā sīrapāṇiṁ
muktvā yātē yāmunaṁ kānanāntam |
tvayyuddāmagrīṣmabhīṣmōṣmataptā
gōgōpālā vyāpiban kṣvēlatōyam || 54-5 ||

naśyajjīvān vicyutān kṣmātalē tān
viśvān paśyannacyuta tvaṁ dayārdraḥ |
prāpyōpāntaṁ jīvayāmāsitha drāk
pīyūṣāṁbhōvarṣibhiḥ śrīkaṭākṣaiḥ || 54-6 ||

kiṁ kiṁ jātō harṣavarṣātirēkaḥ
sarvāṅgēṣvityutthitā gōpasaṅghāḥ |
dr̥ṣṭvā:’grē tvāṁ tvatkr̥taṁ tadvidanta-
stvāmāliṅgan dr̥ṣṭanānāprabhāvāḥ || 54-7 ||

gāvaścaivaṁ labdhajīvāḥ kṣaṇēna
sphītānandāstvāṁ ca dr̥ṣṭvā purastāt |
drāgāvavruḥ sarvatō harṣabāṣpaṁ
vyāmuñcantyō mandamudyanninādāḥ || 54-8 ||

rōmāñcō:’yaṁ sarvatō naḥ śarīrē
bhūyasyantaḥ kācidānandamūrchā |
āścaryō:’yaṁ kṣvēlavēgō mukundē-
tyuktō gōpairnanditō vanditō:’bhūḥ || 54-9 ||

ēvaṁ bhaktānmuktajīvānapi tvaṁ
mugdhāpāṅkairastarōgāṁstanōṣi |
tādr̥gbhūtasphītakāruṇyabhūmā
rōgātpāyā vāyugēhādhinātha || 54-10 ||

iti catuḥpañcāśattamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed