Narayaneeyam Dasakam 53 – nārāyaṇīyaṁ tripañcāśattamadaśakam


nārāyaṇīyaṁ tripañcāśattamadaśakam (53) – dhēnukāsuravadham

atītya bālyaṁ jagatāṁ patē tvamupētya paugaṇḍavayō manōjñam |
upēkṣya vatsāvanamutsavēna prāvartathā gōgaṇapālanāyām || 53-1 ||

upakramasyānuguṇaiva sēyaṁ marutpurādhīśa tava pravr̥ttiḥ |
gōtrāparitrāṇakr̥tē:’vatīrṇastadēva dēvārabhathāstadā yat || 53-2 ||

kadāpi rāmēṇa samaṁ vanāntē vanaśriyaṁ vīkṣya caransukhēna |
śrīdāmanāmnaḥ svasakhasya vācā mōdādagā dhēnukakānanaṁ tvam || 53-3 ||

uttālatālīnivahē tvaduktyā balēna dhūtē:’tha balēna dōrbhyām |
mr̥duḥ kharaścābhyapatatpurastāt phalōtkarō dhēnukadānavō:’pi || 53-4 ||

samudyatō dhainukapālanē:’haṁ kathaṁ vadhaṁ dhainukamadya kurvē |
itīva matvā dhruvamagrajēna suraughayōddhāramajīghanastvam || 53-5 ||

tadīyabhr̥tyānapi jaṁbukatvēnōpāgatānagrajasaṁyutastvam |
jaṁbūphalānīva tadā nirāsthastālēṣu khēlanbhagavan nirāsthaḥ || 53-6 ||

vinighnati tvayyatha jaṁbukaughaṁ sanāmakatvādvaruṇastadānīm |
bhayākulō jaṁbukanāmadhēyaṁ śrutiprasiddhaṁ vyadhitēti manyē || 53-7 ||

tavāvatārasya phalaṁ murārē sañjātamadyēti surairnutastvam |
satyaṁ phalaṁ jātamihēti hāsī bālaiḥ samaṁ tālaphalānyabhuṅkthāḥ || 53-8 ||

madhudravasrunti br̥hanti tāni phalāni mēdōbharabhr̥nti bhuktvā |
tr̥ptaiśca dr̥ptairbhavanaṁ phalaughaṁ vahadbhirāgāḥ khalu bālakaistvam || 53-9 ||

hatō hatō dhēnuka ityupētya phalānyadadbhirmadhurāṇi lōkaiḥ |
jayēti jīvēti nutō vibhō tvaṁ marutpurādhīśvara pāhi rōgāt || 53-10 ||

iti tripañcāśattamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Narayaneeyam Dasakam 53 – nārāyaṇīyaṁ tripañcāśattamadaśakam

Leave a Reply

error: Not allowed