Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dvipañcāśattamadaśakam (52) – vatsastēyaṁ tathā brahmagarvaśamanam |
anyāvatāranikarēṣvanirīkṣitaṁ tē
bhūmātirēkamabhivīkṣya tadāghamōkṣē |
brahmā parīkṣitumanāḥ sa parōkṣabhāvaṁ
ninyē:’tha vatsakagaṇānpravitatya māyām || 52-1 ||
vatsānavīkṣya vivaśē paśupōtkarē tā-
nānētukāma iva dhātr̥matānuvartī |
tvaṁ sāmibhuktakabalō gatavāṁstadānīṁ
bhuktāṁstirōdhita sarōjabhavaḥ kumārān || 52-2 ||
vatsāyitastadanu gōpagaṇāyitastvaṁ
śikyādibhāṇḍamuralīgavalādirūpaḥ |
prāgvadvihr̥tya vipinēṣu cirāya sāyaṁ
tvaṁ māyayātha bahudhā vrajamāyayātha || 52-3 ||
tvāmēva śikyagavalādimayaṁ dadhānō
bhūyastvamēva paśuvatsakabālarūpaḥ |
gōrūpiṇībhirapi gōpavadhūmayībhi-
rāsāditō:’si jananībhiratipraharṣāt || 52-4 ||
jīvaṁ hi kañcidabhimānavaśātsvakīyaṁ
matvā tanūja iti rāgabharaṁ vahantyaḥ |
ātmānamēva tu bhavantamavāpya sūnuṁ
prītiṁ yayurna kiyatīṁ vanitāśca gāvaḥ || 52-5 ||
ēvaṁ pratikṣaṇavijr̥ṁbhitaharṣabhāra-
niśśēṣagōpagaṇalālitabhūrimūrtim |
tvāmagrajō:’pi bubudhē kila vatsarāntē
brahmātmanōrapi mahānyuvayōrviśēṣaḥ || 52-6 ||
varṣāvadhau navapurātanavatsapālān
dr̥ṣṭvā vivēkamasr̥ṇē druhiṇē vimūḍhē |
prādīdr̥śaḥ pratinavānmakuṭāṅgadādi
bhūṣāṁścaturbhujayujaḥ sajalāṁbudābhān || 52-7 ||
pratyēkamēva kamalāparilālitāṅgān
bhōgīndrabhōgaśayanānnayanābhirāmān |
līlānimīlitadr̥śaḥ sanakādiyōgi-
vyāsēvitānkamalabhūrbhavatō dadarśa || 52-8 ||
nārāyaṇākr̥timasaṅkhyatamāṁ nirīkṣya
sarvatra sēvakamapi svamavēkṣya dhātā |
māyānimagnahr̥dayō vimumōha yāva-
dēkō babhūvitha tadā kabalārdhapāṇiḥ || 52-9 ||
naśyanmadē tadanu viśvapatiṁ muhustvāṁ
natvā ca nūtavati dhātari dhāma yātē |
pōtaiḥ samaṁ pramuditaiḥ praviśannikētaṁ
vātālayādhipa vibhō paripāhi rōgāt || 52-10 ||
iti dvipañcāśattamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.