Narayaneeyam Dasakam 52 – nārāyaṇīyaṁ dvipañcāśattamadaśakam


nārāyaṇīyaṁ dvipañcāśattamadaśakam (52) – vatsastēyaṁ tathā brahmagarvaśamanam |

anyāvatāranikarēṣvanirīkṣitaṁ tē
bhūmātirēkamabhivīkṣya tadāghamōkṣē |
brahmā parīkṣitumanāḥ sa parōkṣabhāvaṁ
ninyē:’tha vatsakagaṇānpravitatya māyām || 52-1 ||

vatsānavīkṣya vivaśē paśupōtkarē tā-
nānētukāma iva dhātr̥matānuvartī |
tvaṁ sāmibhuktakabalō gatavāṁstadānīṁ
bhuktāṁstirōdhita sarōjabhavaḥ kumārān || 52-2 ||

vatsāyitastadanu gōpagaṇāyitastvaṁ
śikyādibhāṇḍamuralīgavalādirūpaḥ |
prāgvadvihr̥tya vipinēṣu cirāya sāyaṁ
tvaṁ māyayātha bahudhā vrajamāyayātha || 52-3 ||

tvāmēva śikyagavalādimayaṁ dadhānō
bhūyastvamēva paśuvatsakabālarūpaḥ |
gōrūpiṇībhirapi gōpavadhūmayībhi-
rāsāditō:’si jananībhiratipraharṣāt || 52-4 ||

jīvaṁ hi kañcidabhimānavaśātsvakīyaṁ
matvā tanūja iti rāgabharaṁ vahantyaḥ |
ātmānamēva tu bhavantamavāpya sūnuṁ
prītiṁ yayurna kiyatīṁ vanitāśca gāvaḥ || 52-5 ||

ēvaṁ pratikṣaṇavijr̥ṁbhitaharṣabhāra-
niśśēṣagōpagaṇalālitabhūrimūrtim |
tvāmagrajō:’pi bubudhē kila vatsarāntē
brahmātmanōrapi mahānyuvayōrviśēṣaḥ || 52-6 ||

varṣāvadhau navapurātanavatsapālān
dr̥ṣṭvā vivēkamasr̥ṇē druhiṇē vimūḍhē |
prādīdr̥śaḥ pratinavānmakuṭāṅgadādi
bhūṣāṁścaturbhujayujaḥ sajalāṁbudābhān || 52-7 ||

pratyēkamēva kamalāparilālitāṅgān
bhōgīndrabhōgaśayanānnayanābhirāmān |
līlānimīlitadr̥śaḥ sanakādiyōgi-
vyāsēvitānkamalabhūrbhavatō dadarśa || 52-8 ||

nārāyaṇākr̥timasaṅkhyatamāṁ nirīkṣya
sarvatra sēvakamapi svamavēkṣya dhātā |
māyānimagnahr̥dayō vimumōha yāva-
dēkō babhūvitha tadā kabalārdhapāṇiḥ || 52-9 ||

naśyanmadē tadanu viśvapatiṁ muhustvāṁ
natvā ca nūtavati dhātari dhāma yātē |
pōtaiḥ samaṁ pramuditaiḥ praviśannikētaṁ
vātālayādhipa vibhō paripāhi rōgāt || 52-10 ||

iti dvipañcāśattamadaśakaṁ samāptaṁ


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed