Narayaneeyam Dasakam 51 – nārāyaṇīyaṁ ēkapañcāśattamaśakam


nārāyaṇīyaṁ ēkapañcāśattamaśakam (51) – aghāsuravadham

kadācana vrajaśiśubhiḥ samaṁ bhavān
vanāśanē vihitamatiḥ pragētarām |
samāvr̥tō bahutaravatsamaṇḍalaiḥ
satēmanairniragamadīśa jēmanaiḥ || 51-1 ||

viniryatastava caraṇāṁbujadvayā-
dudañcitaṁ tribhuvanapāvanaṁ rajaḥ |
maharṣayaḥ pulakadharaiḥ kalēbarai-
rudūhirē dhr̥tabhavadīkṣaṇōtsavāḥ || 51-2 ||

pracārayatyaviralaśādvalē talē
paśūnvibhō bhavati samaṁ kumārakaiḥ |
aghāsurō nyaruṇadaghāya vartanīṁ
bhayānakaḥ sapadi śayānakākr̥tiḥ || 51-3 ||

mahācalapratimatanōrguhānibha-
prasāritaprathitamukhasya kānanē |
mukhōdaraṁ viharaṇakautukādgatāḥ
kumārakāḥ kimapi vidūragē tvayi || 51-4 ||

pramādataḥ praviśati pannagōdaraṁ
kvathattanau paśupakulē savātsakē |
vidannidaṁ tvamapi vivēśitha prabhō
suhr̥jjanaṁ viśaraṇamāśu rakṣitum || 51-5 ||

galōdarē vipulitavarṣmaṇā tvayā
mahōragē luṭhati niruddhamārutē |
drutaṁ bhavānvidalitakaṇṭhamaṇḍalō
vimōcayanpaśupapaśūn viniryayau || 51-6 ||

kṣaṇaṁ divi tvadupagamārthamāsthitaṁ
mahāsuraprabhavamahō mahō mahat |
vinirgatē tvayi tu nilīnamañjasā
nabhaḥsthalē nanr̥turathō jagussurāḥ || 51-7 ||

savismayaiḥ kamalabhavādibhiḥ surai-
ranudrutastadanu gataḥ kumārakaiḥ |
dinē punastaruṇadaśāmupēyuṣi
svakairbhavānatanuta bhōjanōtsavam || 51-8 ||

viṣāṇikāmapi muralīṁ nitaṁbakē
nivēśayankabaladharaḥ karāṁbujē |
prahāsayankalavacanaiḥ kumārakān
bubhōjitha tridaśagaṇairmudā nutaḥ || 51-9 ||

sukhāśanaṁ tviha tava gōpamaṇḍalē
makhāśanātpriyamiva dēvamaṇḍalē |
iti stutastridaśavarairjagatpatē
marutpurīnilaya gadātprapāhi mām || 51-10 ||

iti ēkapañcāśattamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed