Narayaneeyam Dasakam 57 – nārāyaṇīyaṁ saptapañcāśattamadaśakam


nārāyaṇīyaṁ saptapañcāśattamadaśakam (57) – pralaṁbāsuravadham

rāmasakhaḥ kvāpi dinē kāmada bhagavan gatō bhavānvipinam |
sūnubhirapi gōpānāṁ dhēnubhirabhisaṁvr̥tō lasadvēṣaḥ || 57-1 ||

sandarśayanbalāya svairaṁ vr̥ndāvanaśriyaṁ vimalām |
kāṇḍīraiḥ saha bālairbhāṇḍīrakamāgamō vaṭaṁ krīḍan || 57-2 ||

tāvattāvakanidhana-spr̥hayālurgōpamūrtiradayāluḥ |
daityaḥ pralaṁbanāmā pralaṁbabāhuṁ bhavantamāpēdē || 57-3 ||

jānannapyavijānanniva tēna samaṁ nibaddhasauhārdaḥ |
vaṭanikaṭē paṭupaśupavyābaddhaṁ dvandvayuddhamārabdhāḥ || 57-4 ||

gōpānvibhajya tanvansaṅghaṁ balabhadrakaṁ bhavatkamapi |
tvadbalabhītaṁ daityaṁ tvadbalagatamanvamanyathā bhagavan || 57-5 ||
[** tvadbalabhīruṁ **]

kalpitavijētr̥vahanē samarē parayūthagaṁ svadayitataram |
śrīdāmānamadhatthāḥ parājitō bhaktadāsatāṁ prathayan || 57-6 ||

ēvaṁ bahuṣu vibhūman bālēṣu vahatsu vāhyamānēṣu |
rāmavijitaḥ pralaṁbō jahāra taṁ dūratō bhavadbhītyā || 57-7 ||

tvaddūraṁ gamayantaṁ taṁ dr̥ṣṭvā halini vihitagarimabharē |
daityaḥ svarūpamāgādyadrūpātsa hi balō:’pi cakitō:’bhūt || 57-8 ||

uccatayā daityatanōstvanmukhamālōkya dūratō rāmaḥ |
vigatabhayō dr̥ḍhamuṣṭyā bhr̥śaduṣṭaṁ sapadi piṣṭavānēnam || 57-9 ||

hatvā dānavavīraṁ prāptaṁ balamāliliṅgitha prēmṇā |
tāvanmilatōryuvayōḥ śirasi kr̥tā puṣpavr̥ṣṭiramaragaṇaiḥ || 57-10 ||

ālaṁbō bhuvanānāṁ prālaṁbaṁ nidhanamēvamāracayan |
kālaṁ vihāya sadyō lōlaṁbarucē harē harēḥ klēśān || 57-11 ||

iti saptapañcāśattamadaśakaṁ samāptaṁ


See complete nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed