Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptapañcāśattamadaśakam (57) – pralaṁbāsuravadham
rāmasakhaḥ kvāpi dinē kāmada bhagavan gatō bhavānvipinam |
sūnubhirapi gōpānāṁ dhēnubhirabhisaṁvr̥tō lasadvēṣaḥ || 57-1 ||
sandarśayanbalāya svairaṁ vr̥ndāvanaśriyaṁ vimalām |
kāṇḍīraiḥ saha bālairbhāṇḍīrakamāgamō vaṭaṁ krīḍan || 57-2 ||
tāvattāvakanidhana-spr̥hayālurgōpamūrtiradayāluḥ |
daityaḥ pralaṁbanāmā pralaṁbabāhuṁ bhavantamāpēdē || 57-3 ||
jānannapyavijānanniva tēna samaṁ nibaddhasauhārdaḥ |
vaṭanikaṭē paṭupaśupavyābaddhaṁ dvandvayuddhamārabdhāḥ || 57-4 ||
gōpānvibhajya tanvansaṅghaṁ balabhadrakaṁ bhavatkamapi |
tvadbalabhītaṁ daityaṁ tvadbalagatamanvamanyathā bhagavan || 57-5 ||
[** tvadbalabhīruṁ **]
kalpitavijētr̥vahanē samarē parayūthagaṁ svadayitataram |
śrīdāmānamadhatthāḥ parājitō bhaktadāsatāṁ prathayan || 57-6 ||
ēvaṁ bahuṣu vibhūman bālēṣu vahatsu vāhyamānēṣu |
rāmavijitaḥ pralaṁbō jahāra taṁ dūratō bhavadbhītyā || 57-7 ||
tvaddūraṁ gamayantaṁ taṁ dr̥ṣṭvā halini vihitagarimabharē |
daityaḥ svarūpamāgādyadrūpātsa hi balō:’pi cakitō:’bhūt || 57-8 ||
uccatayā daityatanōstvanmukhamālōkya dūratō rāmaḥ |
vigatabhayō dr̥ḍhamuṣṭyā bhr̥śaduṣṭaṁ sapadi piṣṭavānēnam || 57-9 ||
hatvā dānavavīraṁ prāptaṁ balamāliliṅgitha prēmṇā |
tāvanmilatōryuvayōḥ śirasi kr̥tā puṣpavr̥ṣṭiramaragaṇaiḥ || 57-10 ||
ālaṁbō bhuvanānāṁ prālaṁbaṁ nidhanamēvamāracayan |
kālaṁ vihāya sadyō lōlaṁbarucē harē harēḥ klēśān || 57-11 ||
iti saptapañcāśattamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.