Narayaneeyam Dasakam 58 – nārāyaṇīyaṁ aṣṭapañcāśattamadaśakam


nārāyaṇīyaṁ aṣṭapañcāśattamadaśakam (58) – dāvāgnisaṁrakṣaṇaṁ tathā r̥tuvarṇanam |

tvayi viharaṇalōlē bālajālaiḥ pralaṁba-
pramathanasavilaṁbē dhēnavaḥ svairacārāḥ |
tr̥ṇakutukaniviṣṭā dūradūraṁ carantyaḥ
kimapi vipinamaiṣīkākhyamīṣāṁbabhūvuḥ || 58-1 ||

anadhigatanidāghakrauryavr̥ndāvanāntāt
bahiridamupayātāḥ kānanaṁ dhēnavastāḥ |
tava virahaviṣaṇṇā ūṣmalagrīṣmatāpa-
prasaravisaradaṁbhasyākulāḥ staṁbhamāpuḥ || 58-2 ||

tadanu saha sahāyairdūramanviṣya śaurē
galitasaraṇimuñjāraṇyasañjātakhēdam |
paśukulamabhivīkṣya kṣipramānētumārā-
tvayi gatavati hī hī sarvatō:’gnirjajr̥ṁbhē || 58-3 ||

sakalahariti dīptē ghōrabhāṅkārabhīmē
śikhini vihatamārgā ardhadagdhā ivārtāḥ |
ahaha bhuvanabandhō pāhi pāhīti sarvē
śaraṇamupagatāstvāṁ tāpahartāramēkam || 58-4 ||

alamalamatibhītya sarvatō mīlayadhvaṁ
bhr̥śamiti tava vācā mīlitākṣēṣu tēṣu |
kvanu davadahanō:’sau kutra muñjāṭavī sā
sapadi vavr̥tirē tē hanta bhaṇḍīradēśē || 58-5 ||

jaya jaya tava māyā kēyamīśēti tēṣāṁ
nutibhiruditahāsō baddhanānāvilāsaḥ |
punarapi vipināntē prācaraḥ pāṭalādi-
prasavanikaramātragrāhyagharmānubhāvē || 58-6 ||

tvayi vimukhavimōccaistāpabhāraṁ vahantaṁ
tava bhajanavadantaḥ paṅkamucchōṣayantam |
tava bhujavadudañcadbhūritējaḥpravāhaṁ
tapasamayamanaiṣīryāmunēṣu sthalēṣu || 58-7 ||

tadanu jaladajālaistvadvapustulyabhābhi-
rvikasadamalavidyutpītavāsōvilāsaiḥ |
sakalabhuvanabhājāṁ harṣadāṁ varṣavēlāṁ
kṣitidharakuharēṣu svairavāsī vyanaiṣīḥ || 58-8 ||

kuharatalaniviṣṭaṁ tvāṁ gariṣṭhaṁ girīndraḥ
śikhikulanavakēkākākubhiḥ stōtrakārī |
sphuṭakuṭajakadaṁbastōmapuṣpāñjaliṁ ca
pravidadhadanubhējē dēva gōvardhanō:’sau || 58-9 ||

atha śaradamupētāṁ tāṁ bhavadbhaktacētō-
vimalasalilapūrāṁ mānayankānanēṣu |
tr̥ṇamamalavanāntē cāru sañcārayan gāḥ
pavanapurapatē tvaṁ dēhi mē dēhasaukhyam || 58-10 ||

iti aṣṭapañcāśattamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed