Narayaneeyam Dasakam 59 – nārāyaṇīyaṁ ēkōnaṣaṣṭitamadaśakam


nārāyaṇīyaṁ ēkōnaṣaṣṭitamadaśakam (59) – vēṇugānavarṇanam

tvadvapurnavakalāyakōmalaṁ
prēmadōhanamaśēṣamōhanam |
brahmatattvaparacinmudātmakaṁ
vīkṣya sammumuhuranvahaṁ striyaḥ || 59-1 ||

manmathōnmathitamānasāḥ kramā-
ttvadvilōkanaratāstatastataḥ |
gōpikāstava na sēhirē harē
kānanōpagatimapyaharmukhē || 59-2 ||

nirgatē bhavati dattadr̥ṣṭaya-
stvadgatēna manasā mr̥gēkṣaṇāḥ |
vēṇunādamupakarṇya dūrata-
stvadvilāsakathayābhirēmirē || 59-3 ||

kānanāntamitavānbhavānapi
snigdhapādapatalē manōramē |
vyatyayākalitapādamāsthitaḥ
pratyapūrayata vēṇunālikām || 59-4 ||

mārabāṇadhutakhēcarīkulaṁ
nirvikārapaśupakṣimaṇḍalam |
drāvaṇaṁ ca dr̥ṣadāmapi prabhō
tāvakaṁ vyajani vēṇukūjitam || 59-5 ||

vēṇurandhrataralāṅgulīdalaṁ
tālasañcalitapādapallavam |
tatsthitaṁ tava parōkṣamapyahō
saṁvicintya mumuhurvrajāṅganāḥ || 59-6 ||

nirviśaṅkabhavadaṅgadarśinīḥ
khēcarīḥ khagamr̥gānpaśūnapi |
tvatpadapraṇayi kānanaṁ ca tāḥ
dhanyadhanyamiti nanvamānayan || 59-7 ||

āpibēyamadharāmr̥taṁ kadā
vēṇubhuktarasaśēṣamēkadā |
dūratō bata kr̥taṁ durāśayē-
tyākulā muhurimāḥ samāmuhan || 59-8 ||

pratyahaṁ ca punaritthamaṅganā-
ścittayōnijanitādanugrahāt |
baddharāgavivaśāstvayi prabhō
nityamāpuriha kr̥tyamūḍhatām || 59-9 ||

rāgastāvajjāyatē hi svabhāvā-
nmōkṣōpāyō yatnataḥ syānna vā syāt |
tāsāṁ tvēkaṁ tadvayaṁ labdhamāsīt
bhāgyaṁ bhāgyaṁ pāhi māṁ mārutēśa || 59-10 ||
[** vātālayēśa **]

iti ēkōnaṣaṣṭitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed