Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkōnaṣaṣṭitamadaśakam (59) – vēṇugānavarṇanam
tvadvapurnavakalāyakōmalaṁ
prēmadōhanamaśēṣamōhanam |
brahmatattvaparacinmudātmakaṁ
vīkṣya sammumuhuranvahaṁ striyaḥ || 59-1 ||
manmathōnmathitamānasāḥ kramā-
ttvadvilōkanaratāstatastataḥ |
gōpikāstava na sēhirē harē
kānanōpagatimapyaharmukhē || 59-2 ||
nirgatē bhavati dattadr̥ṣṭaya-
stvadgatēna manasā mr̥gēkṣaṇāḥ |
vēṇunādamupakarṇya dūrata-
stvadvilāsakathayābhirēmirē || 59-3 ||
kānanāntamitavānbhavānapi
snigdhapādapatalē manōramē |
vyatyayākalitapādamāsthitaḥ
pratyapūrayata vēṇunālikām || 59-4 ||
mārabāṇadhutakhēcarīkulaṁ
nirvikārapaśupakṣimaṇḍalam |
drāvaṇaṁ ca dr̥ṣadāmapi prabhō
tāvakaṁ vyajani vēṇukūjitam || 59-5 ||
vēṇurandhrataralāṅgulīdalaṁ
tālasañcalitapādapallavam |
tatsthitaṁ tava parōkṣamapyahō
saṁvicintya mumuhurvrajāṅganāḥ || 59-6 ||
nirviśaṅkabhavadaṅgadarśinīḥ
khēcarīḥ khagamr̥gānpaśūnapi |
tvatpadapraṇayi kānanaṁ ca tāḥ
dhanyadhanyamiti nanvamānayan || 59-7 ||
āpibēyamadharāmr̥taṁ kadā
vēṇubhuktarasaśēṣamēkadā |
dūratō bata kr̥taṁ durāśayē-
tyākulā muhurimāḥ samāmuhan || 59-8 ||
pratyahaṁ ca punaritthamaṅganā-
ścittayōnijanitādanugrahāt |
baddharāgavivaśāstvayi prabhō
nityamāpuriha kr̥tyamūḍhatām || 59-9 ||
rāgastāvajjāyatē hi svabhāvā-
nmōkṣōpāyō yatnataḥ syānna vā syāt |
tāsāṁ tvēkaṁ tadvayaṁ labdhamāsīt
bhāgyaṁ bhāgyaṁ pāhi māṁ mārutēśa || 59-10 ||
[** vātālayēśa **]
iti ēkōnaṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.