Narayaneeyam Dasakam 60 – nārāyaṇīyaṁ ṣaṣṭitamadaśakam


nārāyaṇīyaṁ ṣaṣṭitamadaśakam (60) – gōpīvastrāpaharaṇam

madanāturacētasō:’nvahaṁ
bhavadaṅghridvayadāsyakāmyayā |
yamunātaṭasīmni saikatīṁ
taralākṣyō girijāṁ samārcican || 60-1 ||

tava nāmakathāratāḥ samaṁ
sudr̥śaḥ prātarupāgatā nadīm |
upahāraśatairapūjayan
dayitō nandasutō bhavēditi || 60-2 ||

iti māsamupāhitavratā-
staralākṣīrabhivīkṣya tā bhavān |
karuṇāmr̥dulō nadītaṭaṁ
samayāsīttadanugrahēcchayā || 60-3 ||

niyamāvasitau nijāṁbaraṁ
taṭasīmanyavamucya tāstadā |
yamunājalakhēlanākulāḥ
puratastvāmavalōkya lajjitāḥ || 60-4 ||

trapayā namitānanāsvathō
vanitāsvaṁbarajālamantikē |
nihitaṁ parigr̥hya bhūruhō
viṭapaṁ tvaṁ tarasādhirūḍhavān || 60-5 ||

iha tāvadupētya nīyatāṁ
vasanaṁ vaḥ sudr̥śō yathāyatham |
iti narmamr̥dusmitē tvayi
bruvati vyāmumuhē vadhūjanaiḥ || 60-6 ||

ayi jīva ciraṁ kiśōra na-
stava dāsīravaśīkarōṣi kim |
pradiśāṁbaramaṁbujēkṣaṇē-
tyuditastvaṁ smitamēva dattavān || 60-7 ||

adhiruhya taṭaṁ kr̥tāñjalīḥ
pariśuddhāḥ svagatīrnirīkṣya tāḥ |
vasanānyakhilānyanugrahaṁ
punarēvaṁ giramapyadā mudā || 60-8 ||

viditaṁ nanu vō manīṣitaṁ
vaditārastviha yōgyamuttaram |
yamunāpulinē sacandrikāḥ
kṣaṇadā ityabalāstvamūcivān || 60-9 ||

upakarṇya bhavanmukhacyutaṁ
madhuniṣyandi vacō mr̥gīdr̥śaḥ |
praṇayādayi vīkṣya vīkṣya tē
vadanābjaṁ śanakairgr̥haṁ gatāḥ || 60-10 ||

iti nanvanugr̥hya vallavī-
rvipināntēṣu purēva sañcaran |
karuṇāśiśirō harē hara
tvarayā mē sakalāmayāvalim || 60-11 ||

iti ṣaṣṭitamadaśakaṁ samāptaṁ


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed