Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaṣṭitamadaśakam (60) – gōpīvastrāpaharaṇam
madanāturacētasō:’nvahaṁ
bhavadaṅghridvayadāsyakāmyayā |
yamunātaṭasīmni saikatīṁ
taralākṣyō girijāṁ samārcican || 60-1 ||
tava nāmakathāratāḥ samaṁ
sudr̥śaḥ prātarupāgatā nadīm |
upahāraśatairapūjayan
dayitō nandasutō bhavēditi || 60-2 ||
iti māsamupāhitavratā-
staralākṣīrabhivīkṣya tā bhavān |
karuṇāmr̥dulō nadītaṭaṁ
samayāsīttadanugrahēcchayā || 60-3 ||
niyamāvasitau nijāṁbaraṁ
taṭasīmanyavamucya tāstadā |
yamunājalakhēlanākulāḥ
puratastvāmavalōkya lajjitāḥ || 60-4 ||
trapayā namitānanāsvathō
vanitāsvaṁbarajālamantikē |
nihitaṁ parigr̥hya bhūruhō
viṭapaṁ tvaṁ tarasādhirūḍhavān || 60-5 ||
iha tāvadupētya nīyatāṁ
vasanaṁ vaḥ sudr̥śō yathāyatham |
iti narmamr̥dusmitē tvayi
bruvati vyāmumuhē vadhūjanaiḥ || 60-6 ||
ayi jīva ciraṁ kiśōra na-
stava dāsīravaśīkarōṣi kim |
pradiśāṁbaramaṁbujēkṣaṇē-
tyuditastvaṁ smitamēva dattavān || 60-7 ||
adhiruhya taṭaṁ kr̥tāñjalīḥ
pariśuddhāḥ svagatīrnirīkṣya tāḥ |
vasanānyakhilānyanugrahaṁ
punarēvaṁ giramapyadā mudā || 60-8 ||
viditaṁ nanu vō manīṣitaṁ
vaditārastviha yōgyamuttaram |
yamunāpulinē sacandrikāḥ
kṣaṇadā ityabalāstvamūcivān || 60-9 ||
upakarṇya bhavanmukhacyutaṁ
madhuniṣyandi vacō mr̥gīdr̥śaḥ |
praṇayādayi vīkṣya vīkṣya tē
vadanābjaṁ śanakairgr̥haṁ gatāḥ || 60-10 ||
iti nanvanugr̥hya vallavī-
rvipināntēṣu purēva sañcaran |
karuṇāśiśirō harē hara
tvarayā mē sakalāmayāvalim || 60-11 ||
iti ṣaṣṭitamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.