Narayaneeyam Dasakam 21 – nārāyaṇīyaṁ ēkaviṁśadaśakam


nārāyaṇīyaṁ ēkaviṁśadaśakam (21) – nava varṣāḥ tathā saptadvīpāḥ | jaṁbūdvīpādiṣu upāsanāpaddhatiḥ |

madhyōdbhavē bhuva ilāvr̥tanāmni varṣē
gaurīpradhānavanitājanamātrabhāji |
śarvēṇa mantranutibhiḥ sumupāsyamānaṁ
saṅkarṣaṇātmakamadhīśvara saṁśrayē tvām || 21-1 ||

bhadrāśvanāmaka ilāvr̥tapūrvavarṣē
bhadraśravōbhirr̥ṣibhiḥ pariṇūyamānam |
kalpāntagūḍhanigamōddharaṇapravīṇaṁ
dhyāyāmi dēva hayaśīrṣatanuṁ bhavantam || 21-2 ||

dhyāyāmi dakṣiṇagatē harivarṣavarṣē
prāhlādamukhyapuruṣaiḥ pariṣēvyamāṇam |
uttuṅgaśāntadhavalākr̥timēkaśuddha-
jñānapradaṁ narahariṁ bhagavan bhavantam || 21-3 ||

varṣē pratīci lalitātmani kētumālē
līlāviśēṣalalitasmitaśōbhanāṅgam |
lakṣmyā prajāpatisutaiśca niṣēvyamāṇaṁ
tasyāḥ priyāya dhr̥takāmatanuṁ bhajē tvām || 21-4 ||

ramyē hyudīci khalu ramyakanāmni varṣē
tadvarṣanāthamanuvaryasaparyamāṇam |
bhaktaikavatsalamamatsarahr̥tsu bhāntaṁ
matsyākr̥tiṁ bhuvananātha bhajē bhavantam || 21-5 ||

varṣaṁ hiraṇmayasamāhvayamauttarāha-
māsīnamadridhr̥tikarmaṭhakāmaṭhāṅgam |
saṁsēvatē pitr̥gaṇapravarō:’ryamā yaṁ
taṁ tvāṁ bhajāmi bhagavan paracinmayātman || 21-6 ||

kiṁ cōttarēṣu kuruṣu priyayā dharaṇyā
saṁsēvitō mahitamantranutiprabhēdaiḥ |
daṁṣṭrāgraghr̥ṣṭaghanapr̥ṣṭhagariṣṭhavarṣmā
tvaṁ pāhi vijñanuta yajñavarāhamūrtē || 21-7 ||

yāmyāṁ diśaṁ bhajati kimpuruṣākhyavarṣē
saṁsēvitō hanumatā dr̥ḍhabhaktibhājā |
sītābhirāmaparamādbhutarūpaśālī
rāmātmakaḥ parilasanparipāhi viṣṇō || 21-8 ||

śrīnāradēna saha bhāratakhaṇḍamukhyai-
stvaṁ sāṅkhyayōganutibhiḥ samupāsyamānaḥ |
ākalpakālamiha sādhujanābhirakṣī
nārāyaṇō narasakhaḥ paripāhi bhūman || 21-9 ||

plākṣē:’rkarūpamayi śālmala indurūpaṁ
dvīpē bhajanti kuśanāmani vahnirūpam |
krauñcē:’ṁburūpamatha vāyumayaṁ ca śākē
tvāṁ brahmarūpamayi puṣkaranāmni lōkāḥ || 21-10 ||

sarvairdhruvādibhiruḍuprakarairgrahaiśca
pucchādikēṣvavayavēṣvabhikalpyamānaiḥ |
tvaṁ śiṁśumāravapuṣā mahatāmupāsyaḥ
sandhyāsu rundhi narakaṁ mama sindhuśāyin || 21-11 ||

pātālamūlabhuvi śēṣatanuṁ bhavantaṁ
lōlaikakuṇḍalavirājisahasraśīrṣam |
nīlāṁbaraṁ dhr̥tahalaṁ bhujagāṅganābhi-
rjuṣṭaṁ bhajē hara gadāngurugēhanātha || 21-12 ||

iti ēkaviṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed