Narayaneeyam Dasakam 22 – nārāyaṇīyaṁ dvāviṁśatidaśakam


nārāyaṇīyaṁ dvāviṁśatidaśakam (22) – ajāmilōpākhyānam

ajāmilō nāma mahīsuraḥ purā
caranvibhō dharmapathān gr̥hāśramī |
gurōrgirā kānanamētya dr̥ṣṭavān
sudhr̥ṣṭaśīlāṁ kulaṭāṁ madākulām || 22-1 ||

svataḥ praśāntō:’pi tadāhr̥tāśayaḥ
svadharmamutsr̥jya tayā samāraman |
adharmakārī daśamī bhavanpuna-
rdadhau bhavannāmayutē sutē ratim || 22-2 ||

sa mr̥tyukālē yamarājakiṅkarān
bhayaṅkarāṁstrīnabhilakṣayanbhiyā |
purā manāktvatsmr̥tivāsanābalāt
juhāva nārāyaṇanāmakaṁ sutam || 22-3 ||

durāśayasyāpi tadātvanirgata-
tvadīyanāmākṣaramātravaibhavāt |
purō:’bhipēturbhavadīyapārṣadāḥ
ścaturbhujāḥ pītapaṭā manōharāḥ || 22-4 ||
[** manōramāḥ **]

amuṁ ca sampāśya vikarṣatō bhaṭān
vimuñcatētyārurudhurbalādamī |
nivāritāstē ca bhavajjanaistadā
tadīyapāpaṁ nikhilaṁ nyavēdayan || 22-5 ||

bhavantu pāpāni kathaṁ tu niṣkr̥tē
kr̥tē:’pi bhō daṇḍanamasti paṇḍitāḥ |
na niṣkr̥tiḥ kiṁ viditā bhavādr̥śā-
miti prabhō tvatpuruṣā babhāṣirē || 22-6 ||

śrutismr̥tibhyāṁ vihitā vratādayaḥ
punanti pāpaṁ na lunanti vāsanām |
anantasēvā tu nikr̥ntati dvayī-
miti prabhō tvatpuruṣā babhāṣirē || 22-7 ||

anēna bhō janmasahasrakōṭibhiḥ
kr̥tēṣu pāpēṣvapi niṣkr̥tiḥ kr̥tā |
yadagrahīnnāma bhayākulō harē-
riti prabhō tvatpuruṣā babhāṣirē || 22-8 ||

nr̥ṇāmabuddhyāpi mukundakīrtanaṁ
dahatyaghaughānmahimāsya tādr̥śaḥ |
yathāgnirēdhāṁsi yathauṣadhaṁ gadā-
niti prabhō tvatpuruṣā babhāṣirē || 22-9 ||

itīritairyāmyabhaṭairapāsr̥tē
bhavadbhaṭānāṁ ca gaṇē tirōhitē |
bhavatsmr̥tiṁ kañcana kālamācaran
bhavatpadaṁ prāpi bhavadbhaṭairasau || 22-10 ||

svakiṅkarāvēdanaśaṅkitō yama-
stvadaṅghribhaktēṣu na gamyatāmiti |
svakīyabhr̥tyānaśiśikṣaduccakaiḥ
sa dēva vātālayanātha pāhi mām || 22-11 ||

iti dvāviṁśadaśakaṁ samāptaṁ |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed