Narayaneeyam Dasakam 23 – nārāyaṇīyaṁ trayōviṁśatidaśakam


nārāyaṇīyaṁ trayōviṁśatidaśakam (23) – dakṣacaritaṁ tathā citrakētūpākhyānam

prācētasastu bhagavannaparō:’pi dakṣa-
stvatsēvanaṁ vyadhita sargavivr̥ddhikāmaḥ |
āvirbabhūvitha tadā lasadaṣṭabāhu
stasmai varaṁ daditha tāṁ ca vadhūmasiknīm || 23-1 ||

tasyātmajāstvayutamīśa punaḥssahasraṁ
śrīnāradasya vacasā tava mārgamāpuḥ |
naikatravāsamr̥ṣayē sa mumōca śāpaṁ
bhaktōttamastvr̥ṣiranugrahamēva mēnē || 23-2 ||

ṣaṣṭyā tatō duhitr̥bhiḥ sr̥jataḥ kulaughān
dauhitrasūnuratha tasya sa viśvarūpaḥ |
tvatstōtravarmitamajāpayadindramājau
dēva tvadīyamahimā khalu sarvajaitraḥ || 23-3 ||

prākṣūrasēnaviṣayē kila citrakētuḥ
putrāgrahī nr̥patiraṅgirasaḥ prabhāvāt |
labdhvaikaputramatha tatra hatē sapatnī-
saṅghairamuhyadavaśastava māyayāsau || 23-4 ||

taṁ nāradastu samamaṅgirasā dayāluḥ
samprāpya tāvadupadarśya sutasya jīvam |
kasyāsmi putra iti tasya girā vimōhaṁ
tyaktvā tvadarcanavidhau nr̥patiṁ nyayuṅkta || 23-5 ||

stōtraṁ ca mantramapi nāradatō:’tha labdhvā
tōṣāya śēṣavapuṣō nanu tē tapasyan |
vidyādharādhipatitāṁ sa hi saptarātrē
labdhvāpyakuṇṭhamatiranvabhajadbhavantam || 23-6 ||

tasmai mr̥ṇāladhavalēna sahasraśīrṣṇā
rūpēṇa baddhanutisiddhagaṇāvr̥tēna |
prādurbhavannaciratō nutibhiḥ prasannō
dattvā:’:’tmatattvamanugr̥hya tirōdadhātha || 23-7 ||

tvadbhaktamauliratha sō:’pi ca lakṣalakṣaṁ
varṣāṇi harṣulamanā bhuvanēṣu kāmam |
saṅgāpayanguṇagaṇaṁ tava sundarībhiḥ
saṅgātirēkarahitō lalitaṁ cacāra || 23-8 ||

atyantasaṅgavilayāya bhavatpraṇunnō
nūnaṁ sa rūpyagirimāpya mahatsamājē |
niśśaṅkamaṅkakr̥tavallabhamaṅgajāriṁ
taṁ śaṅkaraṁ parihasannumayābhiśēpē || 23-9 ||

nissaṁbhramastvayamayācitaśāpamōkṣō
vr̥trāsuratvamupagamya surēndrayōdhī |
bhaktyā:’:’tmatattvakathanaiḥ samarē vicitraṁ
śatrōrapi bhramamapāsya gataḥ padaṁ tē || 23-10 ||

tvatsēvanēna ditirindravadhōdyatā:’pi
tānpratyutēndrasuhr̥dō marutō:’bhilēbhē |
duṣṭāśayō:’pi śubhadaiva bhavanniṣēvā
tattādr̥śastvamava māṁ pavanālayēśa || 23-11 ||

iti trayōviṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed