Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
स्वाविद्यापदतत्कार्यं श्रीचक्रोपरि भासुरम् ।
बिन्दुरूपशिवाकारं रामचन्द्रपदं भजे ॥
ओं भद्रं कर्णेभिः शृणुयाम देवा । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाग्ंसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । ओं शान्तिः शान्तिः शान्तिः ॥
ओं आत्मानमखण्डमण्डलाकारमावृत्य सकलब्रह्माण्डमण्डलं स्वप्रकाशं ध्यायेत् । श्रीगुरुः सर्वकारणभूता शक्तिः । तेन नवरन्ध्ररूपो देहः । नवशक्तिरूपग्ं श्रीचक्रम् । वाराही पितृरूपा कुरुकुल्ला बलिदेवता माता । पुरुषार्थाः सागराः ॥ १ ॥
देहो नवरत्नद्वीपः । त्वगादिसप्तधातुभिरनेकैः संयुक्ताः । संकल्पाः कल्पतरवः । तेजः कल्पकोद्यानम् । रसनया भाव्यमाना मधुराम्लतिक्तकटुकषायलवणरसाः षडृतवः । क्रियाशक्तिः पीठम् । कुण्डलिनी ज्ञानशक्तिर्गृहम् । इच्छाशक्तिर्महात्रिपुरसुन्दरी । ज्ञाता होता ज्ञानमग्निः ज्ञेयग्ं हविः । ज्ञातृज्ञानज्ञेया नामभेद भावनग्ं श्रीचक्रपूजनम् । नियति सहित शृङ्गारादयो नवरसा अणिमादयः । काम क्रोध लोभ मोह मद मात्सर्य पुण्य पापमया ब्राह्म्याद्यष्टशक्तयः ॥ २ ॥
आधारनवकं मुद्रा शक्तयः । पृथिव्यप्तेजोवाय्वाकाश श्रोत्रत्वक्चक्षुर्जिह्वाघ्राण वाक्पाणिपादपायूपस्थ मनोविकाराः षोडश शक्तयः । वचनादानगमनविसर्गानन्द हानोपादानोपेक्षा बुद्धयोऽनङ्गकुसुमादि शक्तयोऽष्टौ । अलंबुसा कुहूर्विश्वोदरी वरुणा हस्तिजिह्वा यशोवत्यश्विनी गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः । सर्वसंक्षोभिण्यादिचतुर्दशारगा देवताः । प्राणापान व्यानोदान समान नाग कूर्म कृकर देवदत्त धनंजया इति दश वायवः । सर्वसिद्धिप्रदादि देव्यो बहिर्दशारगा देवताः ॥ ३ ॥
एतद्वायुदशक संसर्गोपाधिभेधेन रेचकपूरकशोषकदाहकप्लावका अमृतमिति प्राणमुख्यत्वेन पञ्चविधो जठराग्निर्भवति । क्षारकोद्गारकः क्षोभको मोहको जृंभक इत्यपानमुख्यत्वेन पञ्चविधोऽस्ति । तेन मनुष्याणां मोहको दाहको भक्ष्य भोज्य लेह्य चोष्य पेयात्मकं चतुर्विधमन्नं पाचयति । एता दश वह्निकलाः सर्वज्ञत्वाद्यन्तर्दशारगा देवताः । शीतोष्ण सुखदुःखेच्छा सत्त्वरजस्तमोगुणा वशिन्यादिशक्तयोऽष्टौ ॥ ४ ॥
शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्चपुष्पबाणा । मन इक्षुधनुः । वश्यो बाणो । रागः पाशो । द्वेषोऽङ्कुशः । अव्यक्तमहत्तत्त्वमहङ्काराः कामेश्वरी वज्रेश्वरी भगमालिन्योऽन्तस्त्रिकोणाग्रगा देवताः । पञ्चदश तिथिरूपेण कालस्य परिणामावलोकनस्थितिः पञ्चदशनित्याः । श्रद्धानुरूपा धीर्देवता । तयोः कामेश्वरी सदानन्द घना परिपूर्ण स्वात्मैक्यरूपा देवता ललिता ॥ ५ ॥
सलिलमिति सौहित्यकरणग्ं सत्त्वम् । कर्तव्यमकर्तव्यमिति भावनायुक्त उपचारः । अस्ति नास्तीति कर्तव्यतानूपचारः । बाह्याभ्यन्तःकरणानां रूपग्रहण योग्यता स्त्वित्यावाहनम् । तस्य बाह्याभ्यन्तःकरणानां एकरूपविषयग्रहणमासनम् । रक्तशुक्लपदैकीकरणं पाद्यम् । उज्ज्वलदामोदानन्दासन दानमर्घ्यम् । स्वच्छं स्वतःसिद्धमित्याचमनीयम् । चिच्चन्द्रमयीति सर्वाङ्गस्रवणग्ं स्नानम् । चिदग्निस्वरूप परमानन्द शक्तिस्फुरणं वस्त्रम् । प्रत्येकग्ं सप्तविंशतिधा भिन्नत्वेनेच्छा ज्ञान क्रियात्मक ब्रह्मग्रन्थि मद्रस तन्तु ब्रह्मनाडी ब्रह्मसूत्रम् । स्व व्यतिरिक्त वस्तु सङ्गरहित स्मरणं विभूषणम् । सत्संग परिपूर्णतानुस्मरणं गन्धः । समस्तविषयाणां मनसः स्थैर्येणानुसंधानं कुसुमम् ॥ ६ ॥
तेषामेव सर्वदा स्वीकरणं धूपः । पवनावच्छिन्नोर्ध्व ज्वलनसच्चिदुल्काकाश देहो दीपः । समस्त यातायातवर्जनं नैवेद्यम् । अवस्थात्रयाणामेकीकरणं तांबूलम् । मूलाधारादाब्रह्मरन्ध्रपर्यन्तं ब्रह्मरन्ध्रादामूलाधारपर्यन्तं गतागतरूपेण प्रादक्षिण्यम् । तुरीयावस्था नमस्कारः । देहशून्य प्रमातृता निमज्जनं बलिहरणम् । सत्यमस्ति कर्तव्यमकर्तव्यमौदासीन्य नित्यात्मविलापनग्ं होमः । स्वयं तत्पादुकानिमज्जनं परिपूर्णध्यानम् ॥ ७ ॥
एवं मुहूर्तत्रयं भावनया युक्तो भवति तस्य देवतात्मैक्य सिद्धिः । चिंतित कार्याणि अयत्नेन सिद्ध्यंति । स एव शिवयोगीति कथ्यते । कादि हादि मतोक्तेन भावना प्रतिपादिता जीवन्मुक्तो भवति । य एवं वेद । इत्युपनिषत् ॥ ८ ॥
ओं भद्रं कर्णेभिः शृणुयाम देवा । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाग्ंसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । ओं शान्तिः शान्तिः शान्तिः ॥
इत्यथर्वणवेदे भावनोपनिषत्संपूर्णा ॥
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.