Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पुरा सुरा वर्षशतं रणेषु
निरन्तरेषु त्वदनुग्रहेण ।
विजित्य दैत्यान् जननीमपि त्वां
विस्मृत्य दृप्ता नितरां बभूवुः ॥ ३२-१ ॥
मयैव दैत्या बलवत्तरेण
हता न चान्यैरिति शक्रमुख्याः ।
देवा अभूवन्नतिदर्पवन्त-
-स्त्वं देवि चान्तः कुरुषे स्म हासम् ॥ ३२-२ ॥
तच्चित्तदर्पासुरनाशनाय
तेजोमयं यक्षवपुर्दधाना ।
त्वं नातिदूरे स्वयमाविरासी-
-स्त्वां वासवाद्या ददृशुः सुरौघाः ॥ ३२-३ ॥
सद्यः किलाशङ्क्यत तैरिदं किं
मायाऽऽसुरी वेति ततो मघोना ।
अग्निर्नियुक्तो भवतीमवाप्तः
पृष्टस्त्वया कोऽसि कुतोऽसि चेति ॥ ३२-४ ॥
स चाह सर्वैर्विदितोऽग्निरस्मि
मय्येव तिष्ठत्यखिलं जगच्च ।
शक्नोमि दग्धुं सकलं हविर्भु-
-ङ्मद्वीर्यतो दैत्यगणा जिताश्च ॥ ३२-५ ॥
इतीरिता शुष्कतृणं त्वमेकं
पुरो निधायात्थ दहैतदाशु ।
एवं ज्वलन्नग्निरिदं च दग्धुं
कुर्वन् प्रयत्नं न शशाक मत्तः ॥ ३२-६ ॥
स नष्टगर्वः सहसा निवृत्त-
-स्ततोऽनिलो वज्रभृता नियुक्तः ।
त्वां प्राप्तवानग्निवदेव पृष्टो
देवि स्वमाहात्म्यवचो बभाषे ॥ ३२-७ ॥
मां मातरिश्वानमवेहि सर्वे
व्यापारवन्तो हि मयैव जीवाः ।
न प्राणिनः सन्ति मया विना च
गृह्णामि सर्वं चलयामि विश्वम् ॥ ३२-८ ॥
इत्युक्तमाकर्ण्य तृणं तदेव
प्रदर्श्य चैतच्चलयेत्यभाणीः ।
प्रभञ्जनस्तत्स च कर्म कर्तु-
-मशक्त एवास्तमदो निवृत्तः ॥ ३२-९ ॥
अथातिमानी शतमन्युरन्त-
-रग्निं च वायुं च हसन्नवाप ।
त्वां यक्षरूपां सहसा तिरोऽभूः
सोऽदह्यतान्तः स्वलघुत्वभीत्या ॥ ३२-१० ॥
अथ श्रुताकाशवचोऽनुसारी
ह्रीङ्कारमन्त्रं स चिराय जप्त्वा ।
पश्यन्नुमां त्वां करुणाश्रुनेत्रां
ननाम भक्त्या शिथिलाभिमानः ॥ ३२-११ ॥
ज्ञानं परं त्वन्मुखतः स लब्ध्वा
कृताञ्जलिर्नम्रशिरा निवृत्तः ।
सर्वामरेभ्यः प्रददौ ततस्ते
सर्वं त्वदिच्छावशगं व्यजानन् ॥ ३२-१२ ॥
ततः सुरा दम्भविमुक्तिमापु-
-र्भवन्तु मर्त्याश्च विनम्रशीर्षाः ।
अन्योन्यसाहाय्यकराश्च सर्वे
मा युद्धवार्ता भुवनत्रयेऽस्तु ॥ ३२-१३ ॥
त्वदिच्छया सूर्यशशाङ्कवह्नि-
-वाय्वादयो देवि सुराः स्वकानि ।
कर्माणि कुर्वन्ति न ते स्वतन्त्रा-
-स्तस्यै नमस्तेऽस्तु महानुभावे ॥ ३२-१४ ॥
त्रयस्त्रिंश दशकम् (३३) – गौतम कथा >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.