Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
समाधिमग्ने गिरिशे विरिञ्चा-
-त्तपःप्रसन्नात्किल तारकाख्यः ।
दैत्यो वरं प्राप्य विजित्य देवान्
सबान्धवः स्वर्गसुखान्यभुङ्क्त ॥ १ ॥
वरैः स भर्गौरसपुत्रमात्र-
-वध्यत्वमाप्तोऽस्य च पत्न्यभावात् ।
सर्वाधिपत्यं स्वबलं च मोहा-
-न्मत्तो भृशं शाश्वतमेव मेने ॥ ३०-२ ॥
नष्टाखिलाः श्रीहरये सुरास्ते
निवेदयामासुरशेषदुःखम् ।
स चाह देवा अनयेन नून-
-मुपेक्षते नो जननी कृपार्द्रा ॥ ३०-३ ॥
तद्विस्मृतेर्जातमिदं करेण
यष्ट्या च या ताडयति स्वपुत्रम् ।
तामेव बालः स निजेष्टदात्रीं
सास्रं रुदन्मातरमभ्युपैति ॥ ३०-४ ॥
माता हि नः शक्तिरिमां प्रसन्नां
कुर्याम भक्त्या तपसा च शीघ्रम् ।
सर्वापदः सैव हरिष्यतीति
श्रुत्वामरास्त्वां नुनुवुर्महेशि ॥ ३०-५ ॥
निशम्य तेषां श्रुतिवाक्यगर्भ-
-स्तुतिं प्रसन्ना विबुधांस्त्वमात्थ ।
अलं विषादेन सुराः समस्तं
जाने हरिष्यामि भयं द्रुतं वः ॥ ३०-६ ॥
हिमाद्रिपुत्री विबुधास्तदर्थं
जायेत गौरी मम शक्तिरेका ।
सा च प्रदेया वृषभध्वजाय
तयोः सुतस्तं दितिजं च हन्यात् ॥ ३०-७ ॥
इत्थं निशम्यास्तभयेषु देवे-
-ष्वभ्यर्थिता देवि हिमाचलेन ।
त्वं वर्णयन्ती निजतत्त्वमेभ्यः
प्रदर्शयामासिथ विश्वरूपम् ॥ ३०-८ ॥
सहस्रशीर्षं च सहस्रवक्त्रं
सहस्रकर्णं च सहस्रनेत्रम् ।
सहस्रहस्तं च सहस्रपाद-
-मनेकविद्युत्प्रभमुज्ज्वलं च ॥ ३०-९ ॥
दृष्ट्वेदमीश्वर्यखिलैर्भियोक्ता
त्वं चोपसंहृत्य विराट्स्वरूपम् ।
कृपावती स्मेरमुखी पुनश्च
निवृत्तिमार्गं गिरये न्यगादीः ॥ ३०-१० ॥
उक्त्वाऽखिलं संसृतिमुक्तिमार्गं
सुरेषु पश्यत्सु तिरोदधाथ ।
श्रुत्वाऽद्रिमुख्यास्तव गीतमुच्चै-
-र्देवा जपध्यानपरा बभूवुः ॥ ३०-११ ॥
अथैकदा प्रादुरभूद्धिमाद्रौ
शाक्तं महो दक्षगृहे यथा प्राक् ।
क्रमेण तद्देवि बभूव कन्या
सा पार्वतीति प्रथिता जगत्सु ॥ ३०-१२ ॥
हिमाद्रिणैषा च हराय दत्ता
तयोः सुतः स्कन्द इति प्रसिद्धः ।
स तारकाख्यं दितिजं निहत्य
ररक्ष लोकानखिलान् महेशि ॥ ३०-१३ ॥
दुर्वाससः शापबलेन शक्रो
नष्टाखिलश्रीर्वचनेन विष्णोः ।
क्षीरोदधिं सासुरदेवसङ्घो
ममन्थ तस्मादुदभूच्च लक्ष्मीः ॥ ३०-१४ ॥
या पूजितेन्द्रेण रमा तवैका
शक्तिः स्वरैश्वर्यपुनःप्रदानात् ।
शापान्मुनेर्देवगणान्विमोच्य
कटाक्षतस्ते हरिमाप भूयः ॥ ३०-१५ ॥
त्वं सर्वशक्तिर्न जिताऽसि केना-
-प्यन्यान् जयस्येव सदा शरण्या ।
मातेव पत्नीव सुतेव वा त्वं
विभासि भक्तस्य नमो नमस्ते ॥ ३०-१६ ॥
एकत्रिंश दशकम् (३१) – भ्रामर्यवतारम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.