Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथामराः शत्रुविनाशतृप्ता-
-श्चिराय भक्त्या भवतीं भजन्तः ।
मन्दीभवद्भक्तिहृदः क्रमेण
पुनश्च दैत्याभिभवं समीयुः ॥ २५-१ ॥
सुम्भो निसुम्भश्च सहोदरौ स्वैः
प्रसादितात्पद्मभवात्तपोभिः ।
स्त्रीमात्रवध्यत्वमवाप्य देवान्
जित्वा रणेऽध्यूषतुरैन्द्रलोकम् ॥ २५-२ ॥
भ्रष्टश्रियस्ते तु गुरूपदेशा-
-द्धिमाद्रिमाप्ता नुनुवुः सुरास्त्वाम् ।
तेषां पुरश्चाद्रिसुताऽऽविरासी-
-त्स्नातुं गता सा किल देवनद्याम् ॥ २५-३ ॥
तद्देहकोशात्त्वमजा प्रजाता
यतः प्रसिद्धा खलु कौशिकीति ।
महासरस्वत्यभिधां दधाना
त्वं राजसीशक्तिरितीर्यसे च ॥ २५-४ ॥
हिमाद्रिशृङ्गेषु मनोहराङ्गी
सिंहाधिरूढा मृदुगानलोला ।
श्रोत्राणि नेत्राण्यपि देहभाजां
चकर्षिथाष्टादशबाहुयुक्ता ॥ २५-५ ॥
विज्ञाय सुम्भः किल दूतवाक्या-
-त्त्वां मोहनाङ्गीं दयितां चिकीर्षुः ।
त्वदन्तिके प्रेषयतिस्म दूता-
-नेकैकशः स्निग्धवचोविलासान् ॥ २५-६ ॥
त्वां प्राप्य ते कालिकया समेता-
-मेकैकशः सुम्भगुणान् प्रभाष्य ।
पत्नी भवास्येति कृतोपदेशा-
-स्तत्प्रातिकुल्यात्कुपिता बभूवुः ॥ २५-७ ॥
सुम्भाज्ञया धूम्रविलोचनाख्यो
रणोद्यतः कालिकया हतोऽभूत् ।
चण्डं च मुण्डं च निहत्य काली
त्वत्फालजा तद्रुधिरं पपौ च ॥ २५-८ ॥
चामुण्डिकेति प्रथिता ततः सा
त्वां रक्तबीजोऽध युयुत्सुराप ।
यद्रक्तबिन्दूद्भवरक्तबीज-
-सङ्घैर्जगद्व्याप्तमभूदशेषम् ॥ २५-९ ॥
ब्रह्मेन्द्रपाश्यादिकदेवशक्ति-
-कोट्यो रणं चक्रुररातिसङ्घैः ।
तत्सङ्गरं वर्णयितुं न शक्तः
सहस्रजिह्वोऽपि पुनः किमन्ये ॥ २५-१० ॥
रणेऽतिघोरे विवृतानना सा
काली स्वजिह्वां खलु चालयन्ती ।
त्वच्छस्त्रकृत्ताखिलरक्तबीज-
-रक्तं पपौ गर्जनभीतदैत्या ॥ २५-११ ॥
त्वया निसुम्भस्य शीरो निकृत्तं
सुम्भस्य तत्कालिकयाऽपि चान्ते ।
अन्येऽसुरास्त्वां शिरसा प्रणम्य
पातालमापुस्त्वदनुग्रहेण ॥ २५-१२ ॥
हतेषु देवा रिपुषु प्रणम्य
त्वां तुष्टुवुः स्वर्गमगुः पुनश्च ।
ते पूर्ववद्यज्ञहविर्हरन्तो
भूमाववर्षन् जहृषुश्च मर्त्याः ॥ २५-१३ ॥
मातर्मदीये हृदि सन्ति दम्भ-
-दर्पाभिमानाद्यसुरा बलिष्ठाः ।
निहत्य तान् देह्यभयं सुखं च
त्वमेव माता मम ते नमोऽस्तु ॥ २५-१४ ॥
षड्विंश दशकम् (२६) – सुरथ कथा >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.