Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
रम्भस्य पुत्रो महिषासुरः प्राक्
तीव्रैस्तपोभिर्द्रुहिणात्प्रसन्नात् ।
अवध्यतां पुम्भिरवाप्य धृष्टो
न मे मृतिः स्यादिति च व्यचिन्तीत् ॥ २३-१ ॥
स चिक्षुराद्यैरसुरैः समेतः
शक्रादिदेवान्युधि पद्मजं च ।
रुद्रं च विष्णुं च विजित्य नाके
वसन् बलाद्यज्ञहविर्जहार ॥ २३-२ ॥
चिरं भृशं दैत्यनिपीडितास्ते
देवाः समं पद्मजशङ्कराभ्याम् ।
हरिं समेत्यासुरदौष्ट्यमूचू-
-स्त्वां संस्मरन् देवि मुरारिराह ॥ २३-३ ॥
सुरा वयं तेन रणेऽतिघोरे
पराजिता दैत्यवरो बलिष्ठः ।
मत्तो भृशं पुम्भिरवध्यभावा-
-न्न नः स्त्रियो युद्धविचक्षणाश्च ॥ २३-४ ॥
तेजोभिरेका भवतीह नश्चे-
-त्सैवासुरान्भीमबलान्निहन्ता ।
यथा भवत्येतदरं तथैव
सम्प्रार्थयामोऽवतु नो महेशी ॥ २३-५ ॥
एवं हरौ वक्तरि पद्मजाता-
-त्तेजोऽभवद्राजसरक्तवर्णम् ।
शिवादभूत्तामसरौप्यवर्णं
नीलप्रभं सात्त्विकमच्युताच्च ॥ २३-६ ॥
तेजांस्यभूवन्विविधानि शक्र-
-मुखामरेभ्यो मिषतोऽखिलस्य ।
सम्योगतस्तान्यचिरेण मातः
स्त्रीरूपमष्टादशहस्तमापुः ॥ २३-७ ॥
तत्तु त्वमासीः शुभदे महाल-
-क्ष्म्याख्या जगन्मोहनमोहनाङ्गी ।
त्वं ह्येव भक्ताभयदानदक्षा
भक्तद्रुहां भीतिकरी च देवि ॥ २३-८ ॥
सद्यस्त्वमुच्चैश्चकृषेऽट्टहासं
सुराः प्रहृष्टा वसुधा चकम्पे ।
चुक्षोभ सिन्धुर्गिरयो विचेलु-
-र्दैत्यश्च मत्तो महिषश्चुकोप ॥ २३-९ ॥
त्वां सुन्दरीं चारमुखात्स दैत्यो
विज्ञाय कामी विससर्ज दूतम् ।
स चेश्वरीं दैत्यगुणान् प्रवक्ता
त्वां नेतुकामो विफलोद्यमोऽभूत् ॥ २३-१० ॥
प्रलोभनैस्त्वामथ देवशक्तिं
ज्ञात्वाऽपि वाक्यैरनुनेतुकामः ।
एकैकशः प्रेषयतिस्म दूतान्
त्वां कामिनीं कर्तुमिमे न शेकुः ॥ २३-११ ॥
अवेहि मां पुच्छविषाणहीनं
भारं वहन्तं महिषं द्विपादम् ।
हिंसन्ति मां स्वर्थिजनास्त्वमेव
रक्षाकरी मे शुभदे नमस्ते ॥ २३-१२ ॥
चतुर्विंश दशकम् (२४) – महिषासुरवधम्-देवीस्तुतिः >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.