Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथोरुपुण्ये मथुरापुरे तु
विभूषिते मौक्तिकमालिकाभिः ।
श्रीदेवकीशौरिविवाहरङ्गे
सर्वैः श्रुतं व्योमवचः स्फुटार्थम् ॥ २०-१ ॥
अवेहि भो देवकनन्दनायाः
सुतोऽष्टमः कंस तवान्तकः स्यात् ।
श्रुत्वेति तां हन्तुमसिं दधानः
कंसो निरुद्धो वसुदेवमुख्यैः ॥ २०-२ ॥
अथाह शौरिः शृणु कंस पुत्रान्
ददामि तेऽस्याः शपथं करोमि ।
एतद्वचो मे व्यभिचर्यते चे-
-न्मत्पूर्वजाता नरके पतन्तु ॥ २०-३ ॥
श्रद्धाय शौरेर्वचनं प्रशान्त-
-स्तां देवकीं भोजपतिर्मुमोच ।
सर्वे च तुष्टा यदवो नगर्यां
तौ दम्पती चोषतुरात्तमोदम् ॥ २०-४ ॥
काले सती पुत्रमसूत तातः
कंसाय निश्शङ्कमदात्सुतं स्वम् ।
हन्ता न मेऽयं शिशुरित्युदीर्य
तं प्रत्यदाद्भोजपतिश्च तस्मै ॥ २०-५ ॥
अथाशु भूभारविनाशनाख्य-
-त्वन्नाटकप्रेक्षणकौतुकेन ।
श्रीनारदः सर्वविदेत्य कंस-
-मदृश्यहासं सकलं जगाद ॥ २०-६ ॥
त्वं भूप दैत्यः खलु कालनेमि-
-र्जगत्प्रसिद्धो हरिणा हतश्च ।
ततोऽत्र जातोऽसि सुरा हरिश्च
त्वां हन्तुमिच्छन्त्यधुनाऽपि शत्रुम् ॥ २०-७ ॥
देवास्तदर्थं नररूपिणोऽत्र
व्रजे च जाता वसुदेवमुख्याः ।
नन्दादयश्च त्रिदशा इमे न
विस्रम्भणीया न च बान्धवास्ते ॥ २०-८ ॥
त्वं व्योमवाणीं स्मर देवकस्य
पुत्र्याः सुतेष्वष्टमतां गतः सन् ।
स त्वां निहन्ता हरिरेव शत्रु-
-रल्पोऽपि नोपेक्ष्य इतीर्यते हि ॥ २०-९ ॥
सर्वात्मजानां नृप मेलनेऽस्याः
सर्वेऽष्टमाः स्युः प्रथमे च सर्वे ।
मायाविनं विद्धि हरिं सदेति
गते मुनौ क्रोधमियाय कंसः ॥ २०-१० ॥
स देवकीसूनुमरं जघान
कारागृहे तां पतिमप्यबध्नात् ।
तयोः सुतान् षट् खलु जातमात्रान्
हत्वा कृतं स्वं हितमेव मेने ॥ २०-११ ॥
कायेन वाचा मनसेन्द्रियैर्वा
मा जातु पापं करवाणि देवि ।
ममास्तु सत्कर्मरतिः प्रियस्ते
भवानि भक्तं कुरु मां नमस्ते ॥ २०-१२ ॥
एकविंश दशकम् (२१) – नन्दसुतावतारम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.