Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
एवं तवैव कृपया मुनिवर्यशीत-
-च्छायाश्रितो हतभयः स सुदर्शनोऽयम् ।
वेदध्वनिश्रवणपूतहृदाश्रमान्ते
सम्मोदयन् मुनिजनान् ववृधे कुमारः ॥ १५-१ ॥
आबाल्यमेष मुनिबालकसङ्गमेन
क्लीं क्लीमितीश्वरि सदा तव बीजमन्त्रम् ।
तत्रोच्चचार कृपयाऽस्य पुरः कदाचि-
-दाविर्बभूविथ नतं तमभाषथाश्च ॥ १५-२ ॥
प्रीताऽस्मि ते सुत जगज्जननीमवेहि
मां सर्वकामवरदां तव भद्रमस्तु ।
चन्द्राननां शशिकलां विमलां सुबाहोः
काशीश्वरस्य तनयां विधिनोद्वह त्वम् ॥ १५-३ ॥
नष्टा भवेयुरचिरेण तवारिवर्गा
राज्यं च यैरपहृतं पुनरेष्यसि त्वम् ।
मातृद्वयेन सचिवैश्च समं स्वधर्मान्
कुर्याः सदेति समुदीर्य तिरोदधाथ ॥ १५-४ ॥
स्वप्ने त्वया शशिकला कथिताऽस्ति भार-
-द्वाजाश्रमे प्रथितकोसलवंशजातः ।
धीमान् सुदर्शन इति ध्रुवसन्धिपुत्र
एनं पतिं वृणु तवास्तु शुभं सदेति ॥ १५-५ ॥
स्वप्नानुभूतमनृतं किमृतं न वेति
सुप्तोत्थिता तु मतिमत्यपि न व्यजानात् ।
पृष्टात्सुदर्शनकथां सुमुखी द्विजात्सा
श्रुत्वाऽनुरक्तहृदयैव बभूव देवि ॥ १५-६ ॥
ज्ञात्वा सुबाहुरिदमाकुलमानसस्ता-
-मस्मान्निवर्तयितुमाशु सहेष्टपत्न्या ।
कृत्वा प्रयत्नमखिलं विफलं च पश्य-
-न्निच्छास्वयंवरविधिं हितमेव मेने ॥ १५-७ ॥
कश्चित्कदाचन सुदर्शनमेत्य विप्रः
प्राहागतः शशिकलावचसाऽहमत्र ।
सा त्वां ब्रवीति नृपपुत्र जगज्जनन्या
वाचा वृतोऽसि पतिरस्मि तवैव दासी ॥ १५-८ ॥
अत्राऽऽगता नृपतयो बहवस्त्वमेत्य
तेषां सुधीर मिषतां नय मां प्रियां ते ।
एवं वधूवचनमानय तां सुशीलां
भद्रं तवास्त्विदमुदीर्य जगाम विप्रः ॥ १५-९ ॥
स्वप्ने च जाग्रति च पश्यति भक्तवर्य-
-स्त्वां सन्ततं तव वचो मधुरं शृणोति ।
ऐश्वर्यमाशु लभतेऽपि च मुक्तिमेति
त्वद्भक्तिमेव मम देहि नमो जनन्यै ॥ १५-१० ॥
षोडश दशकम् (१६) – सुदर्शनविवाहम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.