Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दैवतदैवत मङ्गलमङ्गल
पावनपावन कारणकारण ।
वेङ्कटभूधरमौलिविभूषण
माधव भूधव देव जयीभव ॥ १ ॥
वारिदसंनिभदेह दयाकर
शारदनीरजचारुविलोचन ।
देवशिरोमणिपादसरोरुह
वेङ्कटशैलपते विजयीभव ॥ २ ॥
अञ्जनशैलनिवास निरञ्जन
रञ्जितसर्वजनाञ्जनमेचक ।
मामभिषिञ्च कृपामृतशीतल-
-शीकरवर्षिदृशा जगदीश्वर ॥ ३ ॥
वीतसमाधिक सारगुणाकर
केवलसत्त्वतनो पुरुषोत्तम ।
भीमभवार्णवतारणकोविद
वेङ्कटशैलपते विजयीभव ॥ ४ ॥
स्वामिसरोवरतीररमाकृत-
-केलिमहारसलालसमानस ।
सारतपोधनचित्तनिकेतन
वेङ्कटशैलपते विजयीभव ॥ ५ ॥
आयुधभूषणकोटिनिवेशित-
-शङ्खरथाङ्गजितामतसंमत ।
स्वेतरदुर्घटसङ्घटनक्षम
वेङ्कटशैलपते विजयीभव ॥ ६ ॥
पङ्कजनानिलयाकृतिसौरभ-
-वासितशैलवनोपवनान्तर ।
मन्द्रमहास्वनमङ्गलनिर्ज्झर
वेङ्कटशैलपते विजयीभव ॥ ७ ॥
नन्दकुमारक गोकुलपालक
गोपवधूवर कृष्ण परात्पर ।
श्रीवसुदेव जन्मभयापह
वेङ्कटशैलपते विजयीभव ॥ ८ ॥
शैशवपातितपातकिपूतन
धेनुककेशिमुखासुरसूदन ।
कालियमर्दन कंसनिरासक
मोहतमोपह कृष्ण जयीभव ॥ ९ ॥
पालितसङ्गर भागवतप्रिय
सारथिताहिततोषपृथासुत ।
पाण्डवदूत पराकृतभूभर
पाहि परावरनाथ परायण ॥ १० ॥
शातमखासुविभञ्जनपाटव
सत्रिशिरःखरदूषणदूषण ।
श्रीरघुनायक राम रमासख
विश्वजनीन हरे विजयीभव ॥ ११ ॥
राक्षससोदरभीतिनिवारक
शारदशीतमयूखमुखाम्बुज ।
रावणदारुणवारणदारण-
-केसरिपुङ्गव देव जयीभव ॥ १२ ॥
काननवानरवीरवनेचर-
-कुञ्जरसिंहमृगादिषु वत्सल ।
श्रीवरसूरिनिरस्तभवादर
वेङ्कटशैलपते विजयीभव ॥ १३ ॥
वादिसाध्वसकृत्सूरिकथितं स्तवनं महत् ।
वृषशैलपतेः श्रेयस्कामो नित्यं पठेत्सुधीः ॥ १४ ॥
इति श्री वेङ्कटेश विजय स्तोत्रम् ।
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.