ओं भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।...
स्तोत्रनिधि → श्री दक्षिणामूर्ति स्तोत्राणि → श्री...
स्तोत्रनिधि → श्री कालिका स्तोत्राणि → श्री कालिकोपनिषत् अथ हैनं...
स्तोत्रनिधि → श्री सुब्रह्मण्य स्तोत्राणि → स्कन्दोपनिषत्...
स्तोत्रनिधि → श्री सुब्रह्मण्य स्तोत्राणि → कुमारोपनिषत् अम्भोधिमध्ये...
स्तोत्रनिधि → श्री ललिता स्तोत्राणि → त्रिपुरोपनिषत् ओं वाङ्मे मनसि...
स्तोत्रनिधि → श्री ललिता स्तोत्राणि → श्री ललितोपनिषत्...
स्तोत्रनिधि → श्री गणेश स्तोत्राणि → गणेशतापिन्युपनिषत् ॥ अथ...
स्तोत्रनिधि → श्री गणेश स्तोत्राणि → हेरंबोपनिषत् ओं सह नाववतु । सह नौ...
(तै-आ-१०-३८:४०) ओं ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् । ब्रह्म॑मे॒व...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → चाक्षुषोपनिषत् अथातश्चाक्षुषीं...
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।...
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।...
(तै।आ।७-१-१) ओं श्री गुरुभ्यो नमः । हरिः ओम् ॥ ओं शं नो॑ मि॒त्रश्शं वरु॑णः । शं...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → नारायणोपनिषत् ओं स॒ह ना॑ववतु । स॒ह...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → महानारायणोपनिषत् ह॒रि॒: ओम् ॥ शं...
स्तोत्रनिधि → श्री गणेश स्तोत्राणि → श्री गणपत्यथर्वशीर्षोपनिषत् ओं...
ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः...