Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्री वश्यवाराही स्तोत्रम्
अस्य श्री वश्यवाराही स्तोत्र महामन्त्रस्य नारद ऋषिः अनुष्टुप् छन्दः श्री वश्यवाराही देवता ऐं बीजं क्लीं शक्तिः ग्लौं कीलकं मम सर्ववशार्थे जपे विनियोगः ।
ऋष्यादिन्यासः –
नारद ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
वश्यवाराहि देवतायै नमः हृदये ।
ऐं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
ग्लौं कीलकाय नमः नभौ ।
मम सर्ववशार्थे जपे विनियोगाय नमः सर्वाङ्गे ।
करन्यासः –
ओं ऐं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं ग्लौं मध्यमाभ्यां नमः ।
ओं अश्वारूढा अनामिकाभ्यां नमः ।
ओं सर्ववश्यवाराह्यै कनिष्ठिकाभ्यां नमः ।
ओं मम सर्ववशङ्करि कुरु कुरु ठः ठः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं ऐं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं ग्लौं शिखायै वषट् ।
ओं अश्वारूढा कवचाय हुम् ।
ओं सर्ववश्यवाराह्यै नेत्रत्रयाय वौषट् ।
ओं मम सर्ववशङ्करि कुरु कुरु ठः ठः अस्त्राय फट् ।
अथ ध्यानम् –
तारे तारिणि देवि विश्वजननि प्रौढप्रतापान्विते
तारे दिक्षु विपक्ष यक्ष दलिनि वाचा चला वारुणी ।
लक्ष्मीकारिणि कीर्तिधारिणि महासौभाग्यसन्धायिनि
रूपं देहि यशश्च देहि सततं वश्यं जगत्यावृतम् ॥
लमित्यादि पञ्चपूजाः –
लं पृथिव्यात्मिकायै गन्धं परिकल्पयामि ।
हं आकाशात्मिकायै पुष्पं परिकल्पयामि ।
यं वाय्वात्मिकायै धूपं परिकल्पयामि ।
रं अग्न्यात्मिकायै दीपं परिकल्पयामि ।
वं अमृतात्मिकायै नैवेद्यं परिकल्पयामि ।
सं सर्वात्मिकायै सर्वोपचारान् परिकल्पयामि ।
अथ मन्त्रः –
ओं ऐं क्लीं ग्लौं अश्वारूढा सर्ववश्यवाराही मम सर्ववशङ्करि कुरु कुरु ठः ठः ॥
अथ स्तोत्रम् –
अश्वारूढे रक्तवर्णे स्मितसौम्यमुखाम्बुजे ।
राज्यस्त्री सर्वजन्तूनां वशीकरणनायिके ॥ १ ॥
वशीकरणकार्यार्थं पुरा देवेन निर्मितम् ।
तस्माद्वश्यवाराही सर्वान्मे वशमानय ॥ २ ॥
यथा राजा महाज्ञानं वस्त्रं धान्यं महावसु ।
मह्यं ददाति वाराहि यथा त्वं वशमानय ॥ ३ ॥
अन्तर्बहिश्च मनसि व्यापारेषु सभासु च ।
यथा मामेवं स्मरति तथा वश्यं वशं कुरु ॥ ४ ॥
चामरं दोलिकां छत्रं राजचिह्नानि यच्छति ।
अभीष्टं सम्प्रदोराज्यं यथा देवि वशं कुरु ॥ ५ ॥
मन्मथस्मरणाद्रामारतिर्यातु मया सह ।
स्त्रीरत्नेषु महत्प्रेम तथा जनय कामदे ॥ ६ ॥
मृगपक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः ।
अनुगच्छति मामेव त्वत्प्रसादाद्दयां कुरु ॥ ७ ॥
वशीकरणकार्यार्थं यत्र यत्र प्रयुञ्जति ।
सम्मोहनार्थं वर्धित्वात्तत्कार्यं तत्र कर्षय ॥ ८ ॥
वशमस्तीति चैवात्र वश्यकार्येषु दृश्यते ।
तथा मां कुरु वाराही वश्यकार्य प्रदर्शय ॥ ९ ॥
वशीकरण बाणास्त्रं भक्त्यापद्धिनिवारणम् ।
तस्माद्वश्यवाराही जगत्सर्वं वशं कुरु ॥ १० ॥
वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नरः ।
अभीष्टं प्राप्नुयाद्भक्तो रमां राज्यं यथापि वः ॥ ११ ॥
इति अथर्वशिखायां श्री वश्यवाराही स्तोत्रम् ।
इतर श्री वाराही स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.