Sri Vasya Varahi Stotram – श्री वश्यवाराही स्तोत्रम्


ध्यानम् –
तारे तारिणि देवि विश्वजननि प्रौढप्रतापान्विते
तारे दिक्षु विपक्ष यक्ष दलिनि वाचा चला वारुणी ।
लक्ष्मीकारिणि कीर्तिधारिणि महासौभाग्यसन्दायिनि ।
रूपं देहि यशश्च सततं वश्यं जगत्यावृतम् ।

अथ स्तोत्रम् –
अश्वारूढे रक्तवर्णे स्मितसौम्यमुखाम्बुजे ।
राज्यस्त्री सर्वजन्तूनां वशीकरणनायिके ॥ १ ॥

वशीकरणकार्यार्थं पुरा देवेन निर्मितम् ।
तस्माद्वश्यवाराही सर्वान्मे वशमानय ॥ २ ॥

यथा राजा महाज्ञानं वस्त्रं धान्यं महावसु ।
मह्यं ददाति वाराहि यथात्वं वशमानय ॥ ३ ॥

अन्तर्बहिश्च मनसि व्यापारेषु सभाषु च ।
यथा मामेवं स्मरति तथा वश्यं वशं कुरु ॥ ४ ॥

चामरं दोलिकां छत्रं राजचिह्नानि यच्छति ।
अभीष्ठं सम्प्रदोराज्यं यथा देवि वशं कुरु ॥ ५ ॥

मन्मथस्मरणाद्रामा रतिर्यातु मयासह ।
स्त्रीरत्नेषु महत्प्रेम तथा जनयकामदे ॥ ६ ॥

मृग पक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः ।
अनुगच्छति मामेव त्वत्प्रसादाद्दयां कुरु ॥ ७ ॥

वशीकरणकार्यार्थं यत्र यत्र प्रयुञ्जति ।
सम्मोहनार्थं वर्धित्वात्तत्कार्यं तत्र कर्षय ॥ ८ ॥

वशमस्तीति चैवात्र वश्यकार्येषु दृश्यते ।
तथा मां कुरु वाराही वश्यकार्य प्रदर्शय ॥ ९ ॥

वशीकरण बाणास्त्रं भक्त्यापद्धिनिवारणम् ।
तस्माद्वश्यवाराही जगत्सर्वं वशं कुरु ॥ १० ॥

वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नरः ।
अभीष्टं प्राप्नुयाद्भक्तो रमां राज्यं यथापिवः ॥ ११ ॥

इति अथर्वशिखायां वश्यवाराही स्तोत्रम् ।


इतर श्री वाराही स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed