Sri Varahi Ashtottara Shatanama Stotram – श्री वाराही अष्टोत्तरशतनाम स्तोत्रम्


किरिचक्ररथारूढा शत्रुसंहारकारिणी ।
क्रियाशक्तिस्वरूपा च दण्डनाथा महोज्ज्वला ॥ १ ॥

हलायुधा हर्षदात्री हलनिर्भिन्नशात्रवा ।
भक्तार्तितापशमनी मुसलायुधशोभिनी ॥ २ ॥

कुर्वन्ती कारयन्ती च कर्ममालातरङ्गिणी ।
कामप्रदा भगवती भक्तशत्रुविनाशिनी ॥ ३ ॥

उग्ररूपा महादेवी स्वप्नानुग्रहदायिनी ।
कोलास्या चन्द्रचूडा च त्रिनेत्रा हयवाहना ॥ ४ ॥

पाशहस्ता शक्तिपाणिः मुद्गरायुधधारिणि ।
हस्ताङ्कुशा ज्वलन्नेत्रा चतुर्बाहुसमन्विता ॥ ५ ॥

विद्युद्वर्णा वह्निनेत्रा शत्रुवर्गविनाशिनी ।
करवीरप्रिया माता बिल्वार्चनवरप्रदा ॥ ६ ॥

वार्ताली चैव वाराही वराहास्या वरप्रदा ।
अन्धिनी रुन्धिनी चैव जम्भिनी मोहिनी तथा ॥ ७ ॥

स्तम्भिनी चेतिविख्याता देव्यष्टकविराजिता ।
उग्ररूपा महादेवी महावीरा महाद्युतिः ॥ ८ ॥

किरातरूपा सर्वेशी अन्तःशत्रुविनाशिनी ।
परिणामक्रमा वीरा परिपाकस्वरूपिणी ॥ ९ ॥

नीलोत्पलतिलैः प्रीता शक्तिषोडशसेविता ।
नारिकेलोदक प्रीता शुद्धोदक समादरा ॥ १० ॥

उच्चाटनी तदीशी च शोषणी शोषणेश्वरी ।
मारणी मारणेशी च भीषणी भीषणेश्वरी ॥ ११ ॥

त्रासनी त्रासनेशी च कम्पनी कम्पनीश्वरी ।
आज्ञाविवर्तिनी पश्चादाज्ञाविवर्तिनीश्वरी ॥ १२ ॥

वस्तुजातेश्वरी चाथ सर्वसम्पादनीश्वरी ।
निग्रहानुग्रहदक्षा च भक्तवात्सल्यशोभिनी ॥ १३ ॥

किरातस्वप्नरूपा च बहुधाभक्तरक्षिणी ।
वशङ्करी मन्त्ररूपा हुम्बीजेनसमन्विता ॥ १४ ॥

रंशक्तिः क्लीं कीलका च सर्वशत्रुविनाशिनी ।
जपध्यानसमाराध्या होमतर्पणतर्पिता ॥ १५ ॥

दंष्ट्राकरालवदना विकृतास्या महारवा ।
ऊर्ध्वकेशी चोग्रधरा सोमसूर्याग्निलोचना ॥ १६ ॥

रौद्रीशक्तिः पराव्यक्ता चेश्वरी परदेवता ।
विधिविष्णुशिवाद्यर्च्या मृत्युभीत्यपनोदिनी ॥ १७ ॥

जितरम्भोरुयुगला रिपुसंहारताण्डवा ।
भक्तरक्षणसंलग्ना शत्रुकर्मविनाशिनी ॥ १८ ॥

तार्क्ष्यारूढा सुवर्णाभा शत्रुमारणकारिणी ।
अश्वारूढा रक्तवर्णा रक्तवस्त्राद्यलङ्कृता ॥ १९ ॥

जनवश्यकरी माता भक्तानुग्रहदायिनी ।
दंष्ट्राधृतधरा देवी प्राणवायुप्रदा सदा ॥ २० ॥

दूर्वास्या भूप्रदा चापि सर्वाभीष्टफलप्रदा ।
त्रिलोचनऋषिप्रीता पञ्चमी परमेश्वरी ।
सेनाधिकारिणी चोग्रा वाराही च शुभप्रदा ॥ २१ ॥

इति श्री वाराही अष्टोत्तरशतनाम स्तोत्रम् ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed