Sri Varahi Ashtottara Shatanama Stotram – śrī vārāhī aṣṭōttaraśatanāma stōtram


kiricakrarathārūḍhā śatrusaṁhārakāriṇī |
kriyāśaktisvarūpā ca daṇḍanāthā mahōjjvalā || 1 ||

halāyudhā harṣadātrī halanirbhinnaśātravā |
bhaktārtitāpaśamanī musalāyudhaśōbhinī || 2 ||

kurvantī kārayantī ca karmamālātaraṅgiṇī |
kāmapradā bhagavatī bhaktaśatruvināśinī || 3 ||

ugrarūpā mahādēvī svapnānugrahadāyinī |
kōlāsyā candracūḍā ca trinētrā hayavāhanā || 4 ||

pāśahastā śaktipāṇiḥ mudgarāyudhadhāriṇi |
hastāṅkuśā jvalannētrā caturbāhusamanvitā || 5 ||

vidyudvarṇā vahninētrā śatruvargavināśinī |
karavīrapriyā mātā bilvārcanavarapradā || 6 ||

vārtālī caiva vārāhī varāhāsyā varapradā |
andhinī rundhinī caiva jambhinī mōhinī tathā || 7 ||

stambhinī cētivikhyātā dēvyaṣṭakavirājitā |
ugrarūpā mahādēvī mahāvīrā mahādyutiḥ || 8 ||

kirātarūpā sarvēśī antaḥśatruvināśinī |
pariṇāmakramā vīrā paripākasvarūpiṇī || 9 ||

nīlōtpalatilaiḥ prītā śaktiṣōḍaśasēvitā |
nārikēlōdaka prītā śuddhōdaka samādarā || 10 ||

uccāṭanī tadīśī ca śōṣaṇī śōṣaṇēśvarī |
māraṇī māraṇēśī ca bhīṣaṇī bhīṣaṇēśvarī || 11 ||

trāsanī trāsanēśī ca kampanī kampanīśvarī |
ājñāvivartinī paścādājñāvivartinīśvarī || 12 ||

vastujātēśvarī cātha sarvasampādanīśvarī |
nigrahānugrahadakṣā ca bhaktavātsalyaśōbhinī || 13 ||

kirātasvapnarūpā ca bahudhābhaktarakṣiṇī |
vaśaṅkarī mantrarūpā humbījēnasamanvitā || 14 ||

raṁśaktiḥ klīṁ kīlakā ca sarvaśatruvināśinī |
japadhyānasamārādhyā hōmatarpaṇatarpitā || 15 ||

daṁṣṭrākarālavadanā vikr̥tāsyā mahāravā |
ūrdhvakēśī cōgradharā sōmasūryāgnilōcanā || 16 ||

raudrīśaktiḥ parāvyaktā cēśvarī paradēvatā |
vidhiviṣṇuśivādyarcyā mr̥tyubhītyapanōdinī || 17 ||

jitarambhōruyugalā ripusaṁhāratāṇḍavā |
bhaktarakṣaṇasaṁlagnā śatrukarmavināśinī || 18 ||

tārkṣyārūḍhā suvarṇābhā śatrumāraṇakāriṇī |
aśvārūḍhā raktavarṇā raktavastrādyalaṅkr̥tā || 19 ||

janavaśyakarī mātā bhaktānugrahadāyinī |
daṁṣṭrādhr̥tadharā dēvī prāṇavāyupradā sadā || 20 ||

dūrvāsyā bhūpradā cāpi sarvābhīṣṭaphalapradā |
trilōcanar̥ṣiprītā pañcamī paramēśvarī |
sēnādhikāriṇī cōgrā vārāhī ca śubhapradā || 21 ||

iti śrī vārāhī aṣṭōttaraśatanāma stōtram ||


See more śrī vārāhī stōtrāṇi for chanting. See more nāmāvalyaḥ for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed