Sri Mahalakshmi Stuti – śrī mahālakṣmī stutiḥ


ādilakṣmi namastē:’stu parabrahmasvarūpiṇi |
yaśō dēhi dhanaṁ dēhi sarvakāmāṁśca dēhi mē || 1 ||

santānalakṣmi namastē:’stu putrapautrapradāyini |
putrān dēhi dhanaṁ dēhi sarvakāmāṁśca dēhi mē || 2 ||

vidyālakṣmi namastē:’stu brahmavidyāsvarūpiṇi |
vidyāṁ dēhi kalān dēhi sarvakāmāṁśca dēhi mē || 3 ||

dhanalakṣmi namastē:’stu sarvadāridryanāśini |
dhanaṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 4 ||

dhānyalakṣmi namastē:’stu sarvābharaṇabhūṣitē |
dhānyaṁ dēhi dhanaṁ dēhi sarvakāmāṁśca dēhi mē || 5 ||

mēdhālakṣmi namastē:’stu kalikalmaṣanāśini |
prajñāṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 6 ||

gajalakṣmi namastē:’stu sarvadēvasvarūpiṇi |
aśvāṁśca gōkulaṁ dēhi sarvakāmāṁśca dēhi mē || 7 ||

vīralakṣmi namastē:’stu parāśaktisvarūpiṇi |
vīryaṁ dēhi balaṁ dēhi sarvakāmāṁśca dēhi mē || 8 ||

jayalakṣmi namastē:’stu sarvakāryajayapradē |
jayaṁ dēhi śubhaṁ dēhi sarvakāmāṁśca dēhi mē || 9 ||

bhāgyalakṣmi namastē:’stu saumāṅgalyavivardhini |
bhāgyaṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 10 ||

kīrtilakṣmi namastē:’stu viṣṇuvakṣaḥsthalasthitē |
kīrtiṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 11 ||

ārōgyalakṣmi namastē:’stu sarvarōganivāraṇi |
āyurdēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 12 ||

siddhalakṣmi namastē:’stu sarvasiddhipradāyini |
siddhiṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 13 ||

saundaryalakṣmi namastē:’stu sarvālaṅkāraśōbhitē |
rūpaṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 14 ||

sāmrājyalakṣmi namastē:’stu bhuktimuktipradāyini |
mōkṣaṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 15 ||

maṅgalē maṅgalādhārē māṅgalyē maṅgalapradē |
maṅgalārthaṁ maṅgalēśi māṅgalyaṁ dēhi mē sadā || 16 ||

sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē dēvi nārāyaṇi namō:’stu tē || 17 ||

śubhaṁ bhavatu kalyāṇī āyurārōgyasampadām |
mama śatruvināśāya dīpalakṣmi namō:’stu tē || 18 || [jyōti]

|| iti śrī mahālakṣmī stutiḥ ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed