Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
tārē tāriṇi dēvi viśvajanani prauḍhapratāpānvitē
tārē dikṣu vipakṣa yakṣa dalini vācā calā vāruṇī |
lakṣmīkāriṇi kīrtidhāriṇi mahāsaubhāgyasandāyini |
rūpaṁ dēhi yaśaśca satataṁ vaśyaṁ jagatyāvr̥tam |
atha stōtram –
aśvārūḍhē raktavarṇē smitasaumyamukhāmbujē |
rājyastrī sarvajantūnāṁ vaśīkaraṇanāyikē || 1 ||
vaśīkaraṇakāryārthaṁ purā dēvēna nirmitam |
tasmādvaśyavārāhī sarvānmē vaśamānaya || 2 ||
yathā rājā mahājñānaṁ vastraṁ dhānyaṁ mahāvasu |
mahyaṁ dadāti vārāhi yathātvaṁ vaśamānaya || 3 ||
antarbahiśca manasi vyāpārēṣu sabhāṣu ca |
yathā māmēvaṁ smarati tathā vaśyaṁ vaśaṁ kuru || 4 ||
cāmaraṁ dōlikāṁ chatraṁ rājacihnāni yacchati |
abhīṣṭhaṁ sampradōrājyaṁ yathā dēvi vaśaṁ kuru || 5 ||
manmathasmaraṇādrāmā ratiryātu mayāsaha |
strīratnēṣu mahatprēma tathā janayakāmadē || 6 ||
mr̥ga pakṣyādayāḥ sarvē māṁ dr̥ṣṭvā prēmamōhitāḥ |
anugacchati māmēva tvatprasādāddayāṁ kuru || 7 ||
vaśīkaraṇakāryārthaṁ yatra yatra prayuñjati |
sammōhanārthaṁ vardhitvāttatkāryaṁ tatra karṣaya || 8 ||
vaśamastīti caivātra vaśyakāryēṣu dr̥śyatē |
tathā māṁ kuru vārāhī vaśyakārya pradarśaya || 9 ||
vaśīkaraṇa bāṇāstraṁ bhaktyāpaddhinivāraṇam |
tasmādvaśyavārāhī jagatsarvaṁ vaśaṁ kuru || 10 ||
vaśyastōtramidaṁ dēvyā trisandhyaṁ yaḥ paṭhēnnaraḥ |
abhīṣṭaṁ prāpnuyādbhaktō ramāṁ rājyaṁ yathāpivaḥ || 11 ||
iti atharvaśikhāyāṁ vaśyavārāhī stōtram |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.