Sri Dhana Lakshmi Stotram – śrī dhanalakṣmī stōtram


śrīdhanadā uvāca |
dēvī dēvamupāgamya nīlakaṇṭhaṁ mama priyam |
kr̥payā pārvatī prāha śaṅkaraṁ karuṇākaram || 1 ||

śrīdēvyuvāca |
brūhi vallabha sādhūnāṁ daridrāṇāṁ kuṭumbinām |
daridradalanōpāyamañjasaiva dhanapradam || 2 ||

śrīśiva uvāca |
pūjayan pārvatīvākyamidamāha mahēśvaraḥ |
ucitaṁ jagadambāsi tava bhūtānukampayā || 3 ||

sa sītaṁ sānujaṁ rāmaṁ sāñjanēyaṁ sahānugam |
praṇamya paramānandaṁ vakṣyē:’haṁ stōtramuttamam || 4 ||

dhanadaṁ śraddhadhānānāṁ sadyaḥ sulabhakārakam |
yōgakṣēmakaraṁ satyaṁ satyamēva vacō mama || 5 ||

paṭhantaḥ pāṭhayantō:’pi brāhmaṇairāstikōttamaiḥ |
dhanalābhō bhavēdāśu nāśamēti daridratā || 6 ||

bhūbhavāṁśabhavāṁ bhūtyai bhaktikalpalatāṁ śubhām |
prārthayēttāṁ yathākāmaṁ kāmadhēnusvarūpiṇīm || 7 ||

dhanadē dhanadē dēvi dānaśīlē dayākarē | [dharmadē]
tvaṁ prasīda mahēśāni yadarthaṁ prārthayāmyaham || 8 ||

dharā:’marapriyē puṇyē dhanyē dhanadapūjitē |
sudhanaṁ dhārmikē dēhi yajamānāya satvaram || 9 ||

ramyē rudrapriyē rūpē rāmarūpē ratipriyē |
śikhīsakhamanōmūrtē prasīda praṇatē mayi || 10 ||

āraktacaraṇāmbhōjē siddhisarvārthadāyikē |
divyāmbaradharē divyē divyamālyānuśōbhitē || 11 ||

samastaguṇasampannē sarvalakṣaṇalakṣitē |
śaraccandramukhē nīlē nīlanīrajalōcanē || 12 ||

cañcarīka camū cāru śrīhāra kuṭilālakē |
mattē bhagavatī mātaḥ kalakaṇṭharavāmr̥tē || 13 ||

hāsā:’valōkanairdivyairbhaktacintāpahārikē |
rūpa lāvaṇya tārūṇya kārūṇya guṇabhājanē || 14 ||

kvaṇatkaṅkaṇamañjīrē lasallīlākarāmbujē |
rudraprakāśitē tattvē dharmādhārē dharālayē || 15 ||

prayaccha yajamānāya dhanaṁ dharmaikasādhanam |
mātastvaṁ mē:’vilambēna diśasva jagadambikē || 16 ||

kr̥payā karuṇāgārē prārthitaṁ kuru mē śubhē |
vasudhē vasudhārūpē vasuvāsavavanditē || 17 ||

dhanadē yajamānāya varadē varadā bhava |
brahmaṇyairbrāhmaṇaiḥ pūjyē pārvatīśivaśaṅkarē || 18 ||

stōtraṁ daridratāvyādhiśamanaṁ sudhanapradam |
śrīkarē śaṅkarē śrīdē prasīda mayi kiṅkarē || 19 ||

pārvatīśaprasādēna surēśakiṅkarēritam |
śraddhayā yē paṭhiṣyanti pāṭhayiṣyanti bhaktitaḥ || 20 ||

sahasramayutaṁ lakṣaṁ dhanalābhō bhavēddhruvam |
dhanadāya namastubhyaṁ nidhipadmādhipāya ca |
bhavantu tvatprasādānmē dhanadhānyādisampadaḥ || 21 ||

iti śrī dhanalakṣmī stōtram |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed