Sri Uma Ashtottara Shatanama Stotram – श्री उमा अष्टोत्तरशतनाम स्तोत्रम्


उमा कात्यायनी गौरी काली हैमवतीश्वरी ।
शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ १ ॥

अपर्णा पार्वती दुर्गा मृडानी चण्डिकाऽम्बिका ।
आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥ २ ॥

स्कन्दामाता दयाशीला भक्तरक्षा च सुन्दरी ।
भक्तवश्या च लावण्यनिधिस्सर्वसुखप्रदा ॥ ३ ॥

महादेवी भक्तमनोह्लादिनी कठिनस्तनी ।
कमलाक्षी दयासारा कामाक्षी नित्ययौवना ॥ ४ ॥

सर्वसम्पत्प्रदा कान्ता सर्वसंमोहिनी मही ।
शुभप्रिया कम्बुकण्ठी कल्याणी कमलप्रिया ॥ ५ ॥

सर्वेश्वरी च कलशहस्ता विष्णुसहोदरी ।
वीणावादप्रिया सर्वदेवसम्पूजिताङ्घ्रिका ॥ ६ ॥

कदम्बारण्यनिलया विन्ध्याचलनिवासिनी ।
हरप्रिया कामकोटिपीठस्था वाञ्छितार्थदा ॥ ७ ॥

श्यामाङ्गा चन्द्रवदना सर्ववेदस्वरूपिणी ।
सर्वशास्त्रस्वरूपा च सर्वदेशमयी तथा ॥ ८ ॥

पुरुहूतस्तुता देवी सर्ववेद्या गुणप्रिया ।
पुण्यस्वरूपिणी वेद्या पुरुहूतस्वरूपिणी ॥ ९ ॥

पुण्योदया निराधारा शुनासीरादिपूजिता ।
नित्यपूर्णा मनोगम्या निर्मलाऽऽनन्दपूरिता ॥ १० ॥

वागीश्वरी नीतिमती मञ्जुला मङ्गलप्रदा ।
वाग्मिनी वञ्जुला वन्द्या वयोऽवस्थाविवर्जिता ॥ ११ ॥

वाचस्पति-र्महालक्ष्मी-र्महामङ्गलनायिका ।
सिंहासनमयी सृष्टिस्थितिसंहारकारिणी ॥ १२ ॥

महायज्ञा नेत्ररूपा सावित्री ज्ञानरूपिणी ।
वररूपधरा योगा मनोवाचामगोचरा ॥ १३ ॥

दयारूपा च कालज्ञा शिवधर्मपरायणा ।
वज्रशक्तिधरा चैव सूक्ष्माङ्गी प्राणधारिणी ॥ १४ ॥

हिमशैलकुमारी च शरणागतरक्षिणी ।
सर्वागमस्वरूपा च दक्षिणा शङ्करप्रिया ॥ १५ ॥

दयाधारा महानागधारिणी त्रिपुरभैरवी ।
नवीनचन्द्रमश्चूडप्रिया त्रिपुरसुन्दरी ॥ १६ ॥

इति श्रीउमाऽष्टोत्तरशतनाम स्तोत्रं ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed