Sri Uma Ashtottara Shatanama Stotram – śrī umā aṣṭōttaraśatanāma stōtram


umā kātyāyanī gaurī kālī haimavatīśvarī |
śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā || 1 ||

aparṇā pārvatī durgā mr̥ḍānī caṇḍikā:’mbikā |
āryā dākṣāyaṇī caiva girijā mēnakātmajā || 2 ||

skandāmātā dayāśīlā bhaktarakṣā ca sundarī |
bhaktavaśyā ca lāvaṇyanidhissarvasukhapradā || 3 ||

mahādēvī bhaktamanōhlādinī kaṭhinastanī |
kamalākṣī dayāsārā kāmākṣī nityayauvanā || 4 ||

sarvasampatpradā kāntā sarvasaṁmōhinī mahī |
śubhapriyā kambukaṇṭhī kalyāṇī kamalapriyā || 5 ||

sarvēśvarī ca kalaśahastā viṣṇusahōdarī |
vīṇāvādapriyā sarvadēvasampūjitāṅghrikā || 6 ||

kadambāraṇyanilayā vindhyācalanivāsinī |
harapriyā kāmakōṭipīṭhasthā vāñchitārthadā || 7 ||

śyāmāṅgā candravadanā sarvavēdasvarūpiṇī |
sarvaśāstrasvarūpā ca sarvadēśamayī tathā || 8 ||

puruhūtastutā dēvī sarvavēdyā guṇapriyā |
puṇyasvarūpiṇī vēdyā puruhūtasvarūpiṇī || 9 ||

puṇyōdayā nirādhārā śunāsīrādipūjitā |
nityapūrṇā manōgamyā nirmalā:’:’nandapūritā || 10 ||

vāgīśvarī nītimatī mañjulā maṅgalapradā |
vāgminī vañjulā vandyā vayō:’vasthāvivarjitā || 11 ||

vācaspati-rmahālakṣmī-rmahāmaṅgalanāyikā |
siṁhāsanamayī sr̥ṣṭisthitisaṁhārakāriṇī || 12 ||

mahāyajñā nētrarūpā sāvitrī jñānarūpiṇī |
vararūpadharā yōgā manōvācāmagōcarā || 13 ||

dayārūpā ca kālajñā śivadharmaparāyaṇā |
vajraśaktidharā caiva sūkṣmāṅgī prāṇadhāriṇī || 14 ||

himaśailakumārī ca śaraṇāgatarakṣiṇī |
sarvāgamasvarūpā ca dakṣiṇā śaṅkarapriyā || 15 ||

dayādhārā mahānāgadhāriṇī tripurabhairavī |
navīnacandramaścūḍapriyā tripurasundarī || 16 ||

iti śrīumā:’ṣṭōttaraśatanāma stōtraṁ |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed